________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 58 // श्रुतम्, १लैकिकम् त्तरद्ध। निगमनम् ॥४४॥अथ पञ्चमोभेदोऽभिधीयते, से किं तमित्यादि।वल्काजातं वल्कजंतच्चसणप्रभृति / क्वचित्पुनरतस्यादीति श्रुतस्य पाठः। तत्रातसीसूत्रं मालवकादिदेशप्रसिद्धम् / से तमित्यादि निगमनम् / उक्तं पञ्चविधमण्डजादिसूत्रं तद्भणने चोक्तं ज्ञशरीर निक्षेपाः। भव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमतस्तदपि निगमयति- से तं जाणगेत्यादि। एतद्भणने च समर्थितं नोआगमतो द्रव्यश्रुतमतस्तदपि सूत्रम् 46-48 [[8]4 भावनिगमयति से तंनोआगमओ, इत्यादि / एतत्समर्थनेच समर्थितं द्विविधमपि द्रव्यश्रुतमतस्तदपिनिगमयति-से तंदुव्वसुतमिति // 45 // अथ भावश्रुतनिरूपणार्थमाह १आगमतो से किंतंभावसुयं?, 2 दुविहं पन्नत्तं, तंजहा-आगमतो य१नोआगमतो य 2 // सूत्रम् 46 // // 38 // ) २नोआगमतश्च। से किंत मित्यादि। अत्रोत्तरम्, भावसुअंदुविहमित्यादि। विवक्षितपरिणामस्य भवनं भावःस चासौ श्रुतं चेति भावश्रुतम्। २लोकोभावप्रधानं वा श्रुतं भावश्रुतम्, तविविधं प्रज्ञप्तम्, आगमतो नोआगमतश्च // 46 // तत्राऽऽद्यभेदनिरूपणार्थमाह, से किंतं आगमतो भावसुयं 2 जाणते उवउत्ते, सेतं आगमतो भावसुयं / / सूत्रम् 47 // ( // 39 // ) से किं तमित्यादि। अत्रोत्तरम्, श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमतः, आगममाश्रित्य भावश्रुतम् / श्रुतोपयोगपरिणामस्य / सद्भावात्तस्य चागमत्वादिति भावः / से तमित्यादि निगमनम्॥४७॥ अथ द्वितीयभेद उच्यते, से किंतं नोआगमतो भावसुयं?, २दुविहं पन्नत्तं, तंजहा- लोइयं 1 लोउत्तरिय 2 च ॥सूत्रम् 48 // ( // 40 // ) से किं तं नोआगमओ इत्यादि। अत्रोत्तरम्- नोआगमओ भावसुतं दुविहं मित्यादि // 48 // अत्राद्यभेदनिरूपणार्थमाह, // 58 // सेकिंतं लोइयं भावसुयं?,२जंइमं अण्णाणिएहिं मिच्छदिट्ठीहिंसच्छंदबुद्धिमइविगप्पियं, तंजहा- भारहं रामायणं हंभीमासुरुवं Oमालवादि। गु10 'हं पण्णत्तं लोइयं लोउत्तरिअ मित्यादि' इति वर्तते / लोइअंनोआगमतो भावसुअं?' इति रूपेण पदानि सन्ति / ह' नास्ति /