________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 55 // अहवा सुत्तं पंचविहं पण्णत्तं, तंजहा- अंडयं 1 बोंडयं 2 कीडयं 3 वालयं 4 वक्कयं ५॥सूत्रम् 40 // श्रुतस्य से कितं अंडयं 2 हंसगब्भादि, सेतं अंडयं / / सूत्रम् 41 // निक्षेपाः। से कि तंबोंडयं 2 फलिहमादि, सेतं बोंडयं ॥सूत्रम् 42 / / सूत्रम् 39-45 [4]3.2 नोआ० से कि तं कीडयं 2 पंचविहं पण्णत्तं, तंजहा- पट्टे 1 मलए 2 अंसुए 3 चीणंसुए 4 किमिरागे 5, सेतं कीडयं // सूत्रम् 43 // द्रव्यश्रुतम्। से किंतं वालयं 2 पंचविहं पण्णत्तं, तंजहा- उण्णिए 1 उट्टिए 2 मियलोमिए 3 कुतवे 4 किट्टिसे 5 से तं, वालयं ॥सूत्रम् 44 // [7] 3.2.3 व्यतिरिक्त से किंतं वक्कयं? 2 सणमाई, से तं वक्कयं, से तं जाणगसरीरभवियसरीरवतिरित्तं दव्वसुयं, सेतं नोआगमतो दव्वसुयं, सेतं द्र०श्रुतम्, दव्वसुयं // सूत्रम् 45 // ( // 37 // ) पत्रपुस्तक से किं तमित्यादि। अत्र निर्वचनम्- जाणगसरीरभवियसरीरवइरित्तं दव्वसुतं मित्यादि। यत्र ज्ञशरीरभव्यशरीरयोः सम्बन्ध्य लिखितमथवा अण्डजादिपञ्चनन्तरोक्तस्वरूपं न घटते तत्ताभ्यां व्यतिरिक्तं भिन्नं द्रव्यश्रुतम् / किं पुनस्तदित्याह, पत्तयपोत्थयलिहियं ति। पत्रकाणि तल- विधसूत्रम्। ताल्यादिसम्बन्धीनि, तत्संघातनिष्पन्नास्तुपुस्तकाः। ततश्च पत्रकाणि च पुस्तकाश्च तेषु लिखितं पत्रकपुस्तकलिखितम्।अथवा पोत्थयंति पोतं वस्त्रम्, पत्रकाणि च पोतं च तेषु लिखितं पत्रकपोतलिखितं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम्। अत्र चल पत्रकादिलिखित श्रुतस्य भावश्रुतकारणत्वाव्यत्वमवसेयम् / नोआगमत्वं त्वागमतो द्रव्यश्रुत इव, आगमकारणस्यात्मदेहशब्दत्रयरूपस्याभावाद्भावनीयम्॥३९॥ तदेवमेकेन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमुक्तम् / साम्प्रतं तदेव Oजाणयसरीरभविअसरीरवइरित्तं दव्वसुअं पंचविहं... 10 वागयं। 0 कप्पासमाइ / 0 कोतवे। 7 वागयं। (c) 39-45 सूत्राणांस्थाने 37 इत्येकमेव सूत्राङ्कमस्ति। 0 लिखितस्य श्रुतस्य / // 55 //