SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 54 // से किं तमित्यादि। अत्रोत्तरम्, जाणगसरीरदव्वसुतं सुयत्ती त्यादि। ज्ञातवानिति जस्तस्य शरीरं तदेवानुभूतभावत्वाव्यश्रुतं श्रुतस्य निक्षेपाः। ज्ञशरीरद्रव्यश्रुतम्, श्रुतमिति यत्पदंतदर्थाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं तज्ज्ञशरीरद्रव्यश्रुतमित्यर्थः / ननु यदि जीवविप्रमुक्तमिदं कथं तहस्य द्रव्यश्रुतत्वम्?, लेष्ट्रवादीनामपि तत्प्रसङ्गात्तत्पुद्गलानामपि कदाचित्च्छ्तवेतृभिः सूत्रम् 38 [4]3.2 गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाह, सेज्जागयमित्यादि।शेषोऽत्रावयवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत्श्रुताभि नोआगमतो लापतो वाच्यः, यावत् से तमित्यादिनिगमनम् // 37 // द्वितीयभेदुनिरूपणार्थमाह | द्रव्यश्रुतम्। [6] 3.2.2 __ से किं तं भवियसरीरदव्वसुयं?, 2 जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवइटेणं भावेणं भव्यशरीर सुएइ पयं से काले सिक्खिस्सति, ण ताव सिक्खति / जहा को दिद्रुतो? अयं मधुकुंभे भविस्सति, अयं धयकुंभे भविस्सति, सेतं द्र० श्रुतम्। भवियसरीदव्वसुतं ।सूत्रम् 38 // ( // 36 // ) सूत्रम् 39 [7] 3.2.3 से किंतमित्यादि। अत्र प्रतिवचः, भवियसरीरदव्वसुअंजे जीवे, इत्यादि। विवक्षितपर्यायेण भविष्यतीति भव्यः, विवक्षित व्यतिरिक्त पर्यायार्हः तद्योग्य इत्यर्थः। तस्य शरीरं तदेव भाविभावश्रुतकारणत्वाव्यश्रुतं भव्यशरीरद्रव्यश्रुतम् / किं पुनस्तदित्यत्रोच्यते, द्र० श्रुतम्, पत्रपुस्तक यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्येणादत्तेन जिनोपदिष्टेन भावेन श्रुतमित्येतत्पदमागामिकाले शिक्षिष्यते / लिखितमथवा न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यश्रुतमित्यर्थः। शेषं भव्यशरीर द्रव्यावश्यकवच्छूताभिलापेन सर्व वाच्यं / अण्डजादिपञ्च विधसूत्रम्। यावत् से तमित्यादि निगमनम् // 38 // तृतीयभेदपरिज्ञानार्थमाह // 54 // से किंतं जाणयसरीरभवियसरीरवतिरित्तं दव्वसुतं?,२ पत्तयपोत्थयलिहियं / / सूत्रम् 39 // Oकर्तृ (वेत्तृ) / 0 इमेणं....घयकुंभे भविस्सति' स्थाने 'जहा दव्वावस्सए तहा भाणिअव्वं जाव' इत्यस्ति / 0 भव्यशरीरे'ति पदं नास्ति /
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy