SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रुतस्य श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति सूत्रम् 36 युतम्। // 53 // से किं तमित्यादि। अत्र निर्वचनम्, आगमओ दव्वसुतमित्यादि / यस्य कस्यचित्श्रुतमिति पदं श्रुतपदाभीधेयमाचारादिशास्त्रं शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तत्र वाचनाप्रच्छनादिभिर्वर्तमानोऽपि श्रुतोपयोगेऽवर्तमानत्वादागमत निक्षेपाः। आगममाश्रित्य द्रव्यश्रुतमिति समुदायार्थः। शेषोऽत्राक्षेपपरिहारादिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवष्टिव्याऽत एव / [4]3.2 सूत्रेऽप्यतिदेशं कुर्वता जाव कम्हा?, जइ जाणएइत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्बन्धी सूत्रालापको गृहीतः / एतच्च नोआगमतो काञ्चिदेव वाचनामाश्रित्य व्याख्यायते, वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते, से तमित्यादि निगमनम् // 33 // द्रव्यश्रुतम्। उक्तमागमतो द्रव्यश्रुतमिदानीं नोआगमतस्तदेवोच्यते। सूत्रम् 37 से किं तं णोआगमतो दव्वसुर्य?, 2 तिविहं पण्णत्तं, तंजहा- जाणयसरीरदव्वसुयं 1 भवियसरीरदव्वसुर्य 2 जाणयसरीर [5]3.2.1 ज्ञशरीर भवियसरीरवइरित्तं दव्वसुयं // सूत्रम् 36 / / ( // 34 // ) द्रव्यश्रुत से किं तदित्यादि।अत्र निर्वचनम्, नोआगमतो दव्वसुतं तिविहमित्यादि, // 36 / / अत्राद्यभेदज्ञापनार्थमाह से किं तं जाणयसरीरदव्वसुयं?, जाणयसरीरदव्वावसयं सुतत्तिपदत्थाहिकारजाणयस्स जं सरीरयं ववगयचुतचतियचत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा सिद्धसिलायलगयं वा, अहोणं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं सुए इ पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं / जहा को दिटुंतो? अयं मधुकुंभे आसी, अयं घयकुंभे आसी। से तं जाणयसरीरदव्वसुयं ॥सूत्रम् 37 // ( // 35 // ) 72' अङ्कमात्रमस्ति। ॐगा। 0चुअचाविअ। 0 जीवविष्पजढं....घयकुंभे आसी' इत्यादिपदानां स्थाने 'तं चेव पुव्वभणिअं भाणिअव्वं जाव' इत्यादि वर्तते। निरूपणम्। // 53
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy