________________ आवश्यकस्य |निक्षेपाः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 46 // | सूत्रम् 24 [18] 4.2 | नोआगमतो भावावश्यकम्। सूत्रम् 25 | तस्य त्रयोभेदाः १.लौकिकम्, २.कुप्रावच र्भाव उच्यत इत्यर्थः, इत्यार्यार्थः / भावश्चासा आवश्यकं च भावमाश्रित्य वावश्यकं भावावश्यकम्, तच्च द्विविधं प्रज्ञप्तम्। तद्यथा, आगमत आगममाश्रित्य, नोआगमत आगमाभावमाश्रित्य // 23 // तत्राद्यभेदनिरूपणार्थमाह से किंतं आगमतो भावावस्सयं?, 2 जाणए उवउत्ते / सेतं आगमतो भावावस्सयं // सूत्रम् 24 // ( // 23 // ) से किं तमित्यादि / अथ किं तदागमतो भावावश्यकम्? अत्राह- आगमओ भावावस्सयं जाणए, इत्यादि / ज्ञायक उपयुक्त आगमतोभावावश्यकम्। इदमुक्तं भवति, आवश्यकपदार्थज्ञस्तजनितसंवेगेन विशुद्ध्यमानपरिणामस्तत्र चोपयुक्तःसाध्वादिरागमतोभावावश्यकम्, आवश्यकार्थोपयोगलक्षणस्यागमस्यात्र सद्भावात्। भावावश्यकता चात्रावश्यकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्यावश्यकमिति व्युत्पत्तेः / अथवावश्यकोपयोगपरिणामानन्यत्वात्साध्वादिरपि भावः। ततश्चभावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्य इति / सेतमित्यादि निगमनम् ॥२४॥अथ भावावश्यकद्वितीयभेदनिरूपणार्थमाह सेकिंतं नोआगमतोभावावस्सयं?, २तिविहं पण्णत्तं, तंजहा- लोइयं १कुप्यावयणियं 2 लोगुत्तरिय ३॥सूत्रम् 25 // // 24 // ) से किं तमित्यादि / अथ किं तन्नोआगमतो भावावश्यकम् ? अत्राह-नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्तम् / तद्यथा, लौकिकं कुप्रावचनिकं लोकोत्तरिकं च // 25 // तत्र प्रथमभेदनिर्णयार्थमाह सेकिंतं लोइयं भावावसयं?, 2 पुव्वण्हे भारह अवरण्हे रामायणं / सेतंलोइयं भावावस्सयं ॥सूत्रम् 26 // ( // 25 // ) से किं तं लोइयमित्यादि। अथ किं तल्लौकिकं भावावश्यकमिति? अत्राह- लोइयं भावावस्सयं पुव्वण्हे, इत्यादि। लोके भवं लौकिकम् / यदिदं लोकः पूर्वाह्ने भारतमपराह्ने रामायणं वाचयति शृणोति वा तल्लौकिकं भावावश्यकम् / लोके हि भारतरामायणयोर्वाचनं श्रवणंवा पूर्वाह्नापरालयोरेव रूढं विपर्यये दोषदर्शनात् / ततश्चेत्थमनयोर्लोकेऽवश्यकरणीयत्वादा निकम, ३.लोकोत्तरिकम् / सूत्रम् 26 नोआ०भावा०॥ / [19] 4.2.1 लौकिकम्। // 46 //