SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 44 // परीषहसहिष्णुतादूरीकृतत्वात्पाण्डुरो धौत: पटः प्रावरणं (च) येषां ते तथा। जिनानामनाज्ञया स्वच्छन्दं विहृत्य तीर्थकराज्ञा आवश्यकस्य बाह्या: स्वस्वरुच्या विविधचेष्टाः कृत्वा तत्रोभयकालं प्रभातसमयेऽस्तमयसमये च, चतुर्थ्यर्थे षष्ठीतिकृत्वावश्यकाय प्रति निक्षेपाः। क्रमणायोपतिष्ठन्तेतत्तेषामावश्यकं लोकोत्तरिकं द्रव्यावश्यकम् / अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात्तत्फलाभावाच्चाप्रधान सूत्रम् 22 नोआ० द्रव्या० तयावसेयम् / नोआगमत्वमपि देशे क्रियालक्षण आगमाभावानोशब्दस्य चात्र देशप्रतिषेधवचनत्वादिति / अत्र च 3.2.3 लोकोत्तरिके द्रव्यावश्यक उदाहरणम्- वसन्तपुरे नगरेऽगीतार्थोऽसंविग्नो गच्छ एको विचरति / तत्र च श्रमणगुणमुक्तयोगी व्यतिरिक्त द्रव्यावश्यकम्। संविग्नाभासः साधुरेकः प्रतिदिनं पुरःकर्मादिदोषदुष्टमनेषणीयं भक्तादिगृहीत्वा महता संवेगेन प्रतिक्रमणकाल आलोचयति। [15]3.2.3.3 तस्मैच गच्छाचार्योऽगीतार्थत्वात् प्रायश्चित्तं प्रयच्छन्भणति, पश्यताहो! कथमसौभावमगोपयनशठतया सर्व समालोचयति? लोकोत्तरिकम्। अगीतार्थ सुखंयासेवना क्रियते, दुखं चेत्थमालोचयितुम्, तस्मादशठतयैव शुद्धोऽ(ह्य)सौ। तथा च तंप्रशस्यमानं दृष्ट्वा तत्रान्येऽप्य गच्छाचार्यस्य गीतार्थश्रमणा: प्रशंसन्ति चिन्तयन्ति च, गुरोश्चेदित्थमालोच्यते तर्हि दोषासेवनायामसकृत्कृतायामपिन कश्चिद्दोष आलोचना- दृष्टान्तः। या एव साध्यत्वाद् / एवं चान्यदा तत्र संविग्नगीतार्थः साधुः कश्चिदायातः / तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्तः / त्वमित्थमस्य प्रशंसां कुर्वन्विवक्षितक्षितीश इव लक्ष्यसे / तथाहि, गिरिनगरवासी कश्चिदग्निभक्तो वणिक्पद्म-8 रागरत्नानां गृहं भृत्वा प्रतिवर्षं वह्निना प्रदीपयति / तं चाविवेकितया तन्नगरनरपतिर्लोकश्च श्लाघते, अहो! धन्योऽयं वणिग्यो भगवन्तं हुतभुजमित्थमौदार्यभक्त्यतिशयाद्रत्नस्तर्पयति / अन्यदाच प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहनः सराजप्रासादं समस्तमपि तन्नगरं दहति स्म। ततोऽसौ राज्ञा दण्डितो नगराच्च निष्कासितः। तदेवं यथा राज्ञा तस्य प्रशंसां कुर्वतात्मा Oहा।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy