SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 42 // सम्भवति? पुण्यादिनिमित्तमेव तस्य सम्भवात् / सत्यम्, किन्तु जीविकादिहेतोस्तेषामपि तत्सम्भवतीत्यदोषः। प्रथममेवाद्य आवश्यकस्य तीर्थकरकाले समुत्पन्नत्वात्प्रायोवृद्धकाले दीक्षाप्रतिपत्तेश्च वृद्धास्तापसाः। श्रावकाब्राह्मणाः,प्रथमं भरतादिकाले श्रावका निक्षेपाः णामेव सतां पश्चाद्ब्राह्मणत्वभावाद् / अन्ये तु वृद्धश्रावका इत्येकमेव पदं ब्राह्मणवाचकत्वेन व्याचक्षते / एतेषां द्वन्द्वसमासः। सूत्रम् 21 नोआ० द्रव्या० प्रभृतिग्रहणात्परिव्राजकादिपरिग्रहः / पाषण्डं व्रतम्, तत्र तिष्ठन्तीति पाषण्डस्थाः। कल्लं पाउप्पभाँताए, इत्यादि। पूर्ववद्या 3.2.3 वत्तेजसा ज्वलतीति / इंदस्स वेत्यादि / तत्रेन्द्रःप्रतीतः, स्कन्दःकार्तिकेयः, रुद्रो हरः, शिवस्त्वाकारविशेषधरः स एव व्यन्तर- व्यतिरिक्त विशेषो वा, वैश्रवणोयक्षनायकः, देव:सामान्यः, नागो भवनपतिविशेषः, यक्षभूतौ व्यन्तरविशेषौ, मुकुन्दो बलदेवः, आर्या द्रव्यावश्यकम्। [14] 3.2.3.2/ प्रशान्तरूपा दुर्गा, सैव महिषारूढा तत्कुट्टनपरा कोट्टक्रिया। अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यतेऽतस्तस्येन्द्रादे- | कुप्रावचनिकम्। रुपलेपनसम्मार्जनाऽऽवर्षणपुष्पधूपगन्धमाल्यादीनिद्रव्यावश्यकानि कुर्वन्ति / तत्रोपलेपनंछगणादिना प्रतीतमेव, सम्मार्जनं दण्ड सूत्रम् 22 पुञ्छनादिना, आवर्षणं गन्धोदकादिना, शेषं गतार्थम् / तदेवं य एते चरकादय इन्द्रादेरुपलेपनादि कुर्वन्ति तत्कुप्रावचनि नोआ० द्रव्या० 3.2.3 द्रव्यावश्यकम् / अत्र द्रव्यत्वमावश्यकत्वं नोआगमत्वं च लौकिकद्रव्यावश्यकोक्तमिव भावनीयम् / निगमयन्नाह- से तव्यतिरिक्त मित्यादि / तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं कुप्रावचनिकं द्रव्यावश्यकमित्यर्थः / उक्तो नोआगमतो द्रव्यावश्यकान्तर्गत- द्रव्यावश्यकम्। [15]3.2.3.3 ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकद्वितीयभेदः // 21 // अथ तृतीयभेदनिरूपणार्थमाह लोकोत्तरिकम्। से किंतं लोगोत्तरियं दव्वावस्सयं?,२ जे इमे समणगुणमुक्कजोगी, छक्कायनिरणुकंपा, हया इव उद्दामा, गया इव निरंकुसा, घट्ठा मट्ठा तुप्पोट्ठा पंडरपडपाउरणा जिणाणं अणाणाए सच्छंदं विहरिऊणं उभओकालं आवस्सगस्स उवटुंति, से तं लोगुत्तरिय ®या। (r) गु। 0 डु। 0 जिणाणमणाणाए।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy