________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 37 // वश्यकत्वमुच्यत इति भावः / निगमयन्नाह-सेत्तमित्यादि, तदेतद्भव्यशरीरद्रव्यावश्यकमिति // 18 // उक्तो नोआगमतो | आवश्यकस्य द्रव्यावश्यकद्वितीयभेदः / तृतीयभेदनिरूपणार्थमाह निक्षेपाः। से किं तं जाणगसरीरभवियसरीरवतिरित्त दव्वावस्सए?, 2 तिविधं पण्णत्ते, तंजहा- लोइए 1 कुप्पावयणिते लोउत्तरिते॥ सूत्रम् 19 [12] नोआ० सूत्रम् 19 // ( // 18 // ) द्रव्यावश्यकस्य से किं तमित्यादि। अथ किं तज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ?, निर्वचनमाह, जाणगसरीरभवियसरीरवइरित्ते / 3.2.3 व्यतिरिक्त दव्वावस्सए तिविहे इत्यादि। यत्र ज्ञशरीरभव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत्ताभ्यांव्यतिरिक्तं भिन्नं द्रव्यावश्यक द्रव्यावश्यकम्, मुच्यते, तच्च त्रिविधं प्रज्ञप्तम्, तद्यथा, लौकिकं कुप्रावचनिकं लोकोत्तरिकं च॥१९॥ तत्र प्रथमभेदं जिज्ञासुराह तस्य त्रिभेदाः। से किं तं लोइयं दव्वावस्सयं?, 2 जे इमे राईसर तलवर माडंबियकोडूंबिय इन्भ सेट्ठि सेणावइ सत्थवाह प्पभितिओ कल्लं सूत्रम् 20 |3.2.3 पाउप्पभायाए रयणीए सुविमलाए फुल्लप्पलकमलकोमलुम्मिलियम्मि अह पंडुरे पभाए रत्तासोगपगास किंसुय सुयमुह गुंजद्ध व्यतिरिक्त रागसरिसे कमलागर नलिणिसंडबोहए उट्ठियम्मिसूरे सहस्सरसिमि दिणयरे तेयसा जलंते मुहधोयण दंतपक्खालण तेल्ल फणिह द्रव्यावश्यकम्। [13] 3.2.3.1 सिद्धत्थय हरियालिय अद्दाग धूव पुप्फ मल्ल गंध तंबोल वत्थमाइयाइंदव्वावस्सयाइंकरेत्ता, ततो पच्छा रायकुलं वा देवकुलं वा लौकिकम्।। आरामं वा उज्जाणं वासभंवा पवं वा गच्छन्ति से तं लोइयं दव्वावस्सयं ॥सूत्रम् 20 // // 19 // ) से किं तमित्यादि। अत्र निर्वचनमाह- लोइयमित्यादि। लोके भवं लौकिकं शेषं तथैव / अत्र य एते राजेश्वरतलवरादयः // 37 // प्रभातसमये मुखधावनादि कृत्वा तत: पश्चाद्राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादिलौकिकं ज्ञशरीरभव्यशरीर छत्तं यं। 0 हं। 0 णियं / 7 अंमि / 0 हा। (c) अंमि / (c) हरिआलिअद्दाग धूव पुप्फ मल्ल गंध तंबोल वत्थाइआ दव्वावस्सयाई करेंति...।