________________ आवश्यकस्य निक्षेपाः। // 32 // सूत्रम् 17 [[10] नोआ० द्रव्यावश्यकस्य 3.2.1 ज्ञशरीरद्रव्यावश्यकम्। श्रीअनुयोग- स्वरूपम्, नोआगमत:सर्वथागमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्र पक्षेसर्वनिषेधवचनत्वादिति गाथार्थः॥ द्वारंमलधारि | देशप्रतिषेधवचनेऽपि नोशब्द उदाहरणं यथा किरियाग(म)मुच्चरतो आवासं कुणइ भावसुनो उ। किरियाऽऽगमो न होई तस्स निसेहो श्रीहेमचन्द्रसूरि वृत्ति- भवे देसे॥१॥व्याख्या, क्रियामावर्तादिकां कुर्वन्नित्यध्याहारः। आगमंच वन्दनकसूत्रादिकमुच्चारयन् भावशून्यो य आवश्यक युतम्। करोति, सोऽपि नोआगमत इह द्रव्यावश्यकमिति शेषः / अत्र च क्रियाऽऽवर्तादिकागमो न भवति / जडत्वाद्, आगमस्य च ज्ञानरूपत्वाद् / अतस्तस्यागमस्य देशे क्रियालक्षणे निषेधो भवति, क्रियागमो न भवतीत्यर्थोऽतो नोआगमत इति / इह किमुक्तं भवति? देशे क्रियालक्षण आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थः। तदेवं नोआगमतः, आगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञप्तं तद्यथा, ज्ञशरीरद्रव्यावश्यकम्, भव्यशरीरद्रव्यावश्यकम्, ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम्॥१६॥ तत्राद्यभेदं विवरीषुराह से किंतंजाणगसरीरदव्वावस्सयं?,२ आवस्सएत्ति पदत्थाधिकारजाणगस्सजसरीरयंववगयचुतचावितचत्तदेहं जीवविप्पजढं सेजागयं वा संथारगयं वा सिद्धसिलातलगयं वा पासित्ताणं कोई भणेजा- अहो! णं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं आवस्सएत्तिपयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसिय,जहा को दिटुंतो? अयं महुकुंभे आसी, अयं घयकुंभे आसी, सेतंजाणगसरीरदव्वावस्सयं // सूत्रम् 17 // ( // 16 // ) से किं तमित्यादि / अथ किं तज्ज्ञशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह, जाणगसरीरदव्वावस्सयं आवस्सएत्तीत्यादि। ज्ञातवानिति ज्ञः, प्रतिक्षणं शीर्यत इति शरीरम्, ज्ञस्य शरीरं ज्ञशरीरम्, तदेवानुभूतभावत्वाइव्यावश्यकम् / किं तदित्याह 0 पदस्थाहिगा। 0 सि। 0 निसीहिआगयं वे'त्यधिकम् / // 32 //