SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 20 // वश्यक सङ्ख्येयानामग्निजीवानांपूर्ववदावासकं नाम सिद्धम्। अजीवानांतु यथा नीडं पक्षिणामावास उच्यते, तद्धि बहुभिस्तृणाद्य आवश्यकस्य जीवैर्निष्पद्यत इति बहूनामजीवानामावासकनाम भवति / इदानीमुभयस्यावासकसंज्ञा भाव्यते / तत्र गृहदीर्घिकाऽशोक-8 निक्षेपाः। वनिकाद्युपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधर्मादिविमानं वा देवानामावासोऽभिधीयते / अत्र च सूत्रम् 11 [4] स्थापनाजलवृक्षादयः सचेतनरत्नादयश्च जीवा इष्टका काष्ठादयोऽचेतनरत्नादयश्चाजीवास्तन्निष्पन्नमुभयम्, तस्य कप्रत्ययोपादान आवासकसंज्ञा सिद्धा / उभयानांत्वावासकसंज्ञा यथा संपूर्णनगरादिकं राजादीनामावास उच्यते / संपूर्ण: सौधर्मादिकल्पो निरूपणम्। वेन्द्रादीनामावासोऽभिधीयते। अत्र च पूर्वोक्तप्रासादविमानयोलघुत्वादेकमेव जीवाजीवोभयं विवक्षितमत्र तु नगरादीनां सौधर्मादिकल्पानांच महत्त्वाद्बहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो द्रष्टव्यः / एवमन्यत्रापि जीवादीनामावासकसंज्ञा यथासम्भवं भावनीया, दिग्मात्रप्रदर्शनार्थत्वादस्य / निगमयन्नाह-सेत्तमित्यादि, से तमित्यादि वा क्वचित्पाठः, तदेतन्नामावश्यकमित्यर्थः // 10 // इदानीं स्थापनावश्यकनिरूपणार्थमाह से किं तं ठवणावस्सयं?, 2 जण्णं कट्ठकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगोवा सब्भावठवणाएवा असम्भावठवणाएवा आवस्सएत्ति ठवणा ठवितति, से तंठवणावस्सयं ॥सूत्रम् 11 // ( // 10 // ) . से किं तमित्यादि। अथ किंतत्स्थापनावश्यकमिति प्रश्नेसत्याह-ठवणावस्सयंजण्णमित्यादि। तत्र स्थाप्यते, अमुकोऽयमित्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना / काष्ठकर्मादिगतावश्यकवत्साध्वादिरूपा।सा चासावावश्यकतद्वतोरभेदोप 0 इत्यु / 0 पोत्थकम्मेवा चित्तकम्मेवा। 0 ठवणा वा। // 20 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy