________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 381 // [1] उपक्रमः / शा० उपक्रमः। १.४वक्तव्यता। सूत्रम् 521-525 स्वसमयपरसमयोभयवक्तव्यता नयापेक्षया विभजनच। ससमयवत्तव्वया साससमयं पविट्ठा, जासा परसमयवत्तव्वयासापरसमयं पविट्ठा, तम्हा दुविहा वत्तव्वया, णत्थि तिविहा वत्तव्वया, (3) तिण्णि सद्दणयाँ (एगं) ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया, कम्हा?, जम्हा परसमए अणढे अहेऊ असब्भावे अकिरिय उम्मग्गे अणुवएसे मिच्छादसणमितिकट्ठ, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया, णत्थि ससमय परसमयवत्तव्वया।से तंवत्तव्वया ॥सूत्रम् 525 / / ( // 147 // ) से किं तं वत्तव्वया, इत्यादि / तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधा, स्वसमयादिभेदात् // 521 // तत्र यस्याम्, णमिति वाक्यालङ्कारे, स्वसमय:स्वसिद्धान्त आख्यायतेयथा, पञ्च, अस्तिकायाः, तद्यथा, धर्मास्तिकाय इत्यादि। तथा प्रज्ञाप्यते, यथा गतिलक्षणोधर्मास्तिकाय इत्यादि, तथा प्ररूप्यते, यथा स एवासङ्ख्यातप्रदेशात्मकादिस्वरूपः, तथा दर्श्यते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते, उपनयद्वारेण यथा, तथैवैषोऽपि जीवपुद्गलानां गत्युपष्टम्भक इत्यादि। तदेवं दिङ्मात्रप्रदर्शनेन व्याख्यातमिदम्, सूत्राविरोधतोऽन्यथापि व्याख्येयमिति / सेयं स्वसमयवक्तव्यता॥५२२॥ परसमयवक्तव्यता तु यस्यां परसमय आख्यायतइत्यादि, तथा सूत्रकृदङ्गप्रथमाध्ययने संति पश्च महब्भूया, इहमेगेसि आहिया। पुढवी आऊ तेऊ, वाऊ आगासपंचमा // 1 // एते पंच महब्भूया, तेभो एगोत्ति आहिया / अह तेसिं विणासेणं, विणासो होइ देहिणो॥२॥(१-१/७-८) इत्यादि। अस्य च श्लोकद्वयस्य सूत्रकृत्तिकारलिखित एवायं भावार्थः। एकेषांनास्तिकानां स्वकीयाप्ते न आहितान्याख्याता नीह लोके सन्ति विद्यन्ते पञ्च, समस्तलोके व्यापकत्वान्महाभूतानि / तान्येवाह- पृथिवीत्यादि। पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह- एतें पंचेत्यादि। एतान्यनन्तरोक्तानि (r) एवं (एग)। 7521-525 सूत्राणां स्थान एकमेव 147 सूत्राङ्कमस्ति। 0 मा। 0 (य) इत्यधिकम्। 7 तेब्भो। // 381 //