SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। | // 18 // 1005, का० धा० 1/614) इति / गुणशून्यमात्मानमासमन्ताद्वासयति गुणैरित्यावासकम्, चउव्विहं पण्णत्तं चतस्रो विधा, आवश्यकस्य भेदा अस्येति चतुर्विधं प्रज्ञप्तम्, प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः / तद्यथा- नामावस्सयमित्यादि / नाम, अभिधानं निक्षेपाः। तद्रूपमावश्यकं नामावश्यकम्, आवश्यकाभिधानमेवेत्यर्थः। अथवा नाम्ना नाममात्रेणावश्यकं नामावश्यकंजीवादीत्यर्थः / सूत्रम् 9 तल्लक्षणं चेदम्, यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् / पर्यायानभिधेयं च नाम यादृच्छिकं च तथा॥१॥विनेयानुग्रहार्थ आवश्यकस्य मेतद्व्याख्या, यद्वस्तुन इन्द्रादेः, अभिधानमिन्द्र इत्यादिवर्णावलीमात्रमिदमेव चावश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नि- नामादि चत्वारो त्याभिसंबन्धात्तन्नामेति संटङ्कः। निक्षेपाः। अथ प्रकारान्तरेण नाम्नो लक्षणमाह- स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति तदपि नाम / यत्कथम्भूतमित्याहअन्यश्चासावर्थश्चान्यार्थो गोपालदारकादिलक्षणः तत्र स्थितम् / अन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्धंसदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः / अत एवाह- तदर्थनिरपेक्षमिति / तस्येन्द्रादिनाम्नोऽर्थः, परमैश्वर्यादिरूपस्तदर्थः / स चासावर्थश्चेति वा तदर्थः। तस्य निरपेक्षंगोपालदारकादौ तदर्थस्याभावात् / पुनः किंभूतं तदित्याह- पर्यायानभिधेयमिति पर्यायाणांशक्रपुरन्दरादीनामनभिधेयमवाच्यम्, गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपि शचीपत्यादिरिव शक्रपुरन्दरादिशब्दै भि-0 धीयन्तेऽतस्तन्नामापिनामतद्वतोरभेदोपचारात्पर्यायानभिधेयमित्युच्यते / चशब्दो नाम्न एव लक्षणान्तरसूचकः। शचीपत्यादौ प्रसिद्ध तन्नाम वाच्यार्थशून्येऽन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्यम् / तृतीयप्रकारेणापि तल्लक्षणमाह। यादृच्छिकंच तथेति तथाविधव्युत्पत्तिशून्यं डित्थडवित्थादिरूपं यादृच्छिकंस्वेच्छया नाम क्रियते तदपि नामेत्यार्यार्थः॥१॥ 9 // अथ नामावश्यकस्वरूपनिरूपणार्थ सूत्रकार एवाह
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy