SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 17 // सूत्रम् 9 जत्थ य जंजाणेजा णिक्खेवं णिक्खिवे णिरवसेसं / जत्थविय न जाणेजा चउक्कगं निक्खिवे तत्थ / / सूत्रम्८ // आवश्यकस्य जत्थ य गाहा। यत्र च जीवादिवस्तुनि यं जानीया 'निक्षेप' न्यासम्, यत्तदोर्नित्याभिसंबन्धात्तत्र वस्तुनि तं निक्षेपं निक्षिपेत निक्षेपाः। निरुपये निरवशेषसमग्रम् / यत्रापि च न जानीयान्निरवशेषं निक्षेपभेदजालंतत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्कं निक्षिपेद्। न सूत्रम्८ [1] नामादि इदमुक्तं भवति, यत्र तावन्नामस्थापनाद्रव्यक्षेत्रकालभवभावादिलक्षणा भेदा ज्ञायन्ते तत्र ते: सर्वैरपि वस्तु निक्षिप्यते, यत्र तुल चतुष्टयस्य सर्व सर्वभेदान ज्ञायन्ते तत्रापि नामादि चतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य / न हि किमपितद्वस्त्वस्ति यन्नामादि- व्यापकत्वम्। चतुष्टयं व्यभिचरतीति गाथार्थः॥८॥ तत्र यथोद्देशं निर्देश इत्यावश्यकनिक्षेपार्थमाह, से किं तं आवस्सयं?, 2 चउव्विहं पण्णत्तं, तंजहा- नामावस्सयं 1, ठवणावस्सयं 2, दव्वावस्सयं 3, भावावस्सयं 4, // सूत्रम् 9 // ( // 8 // ) चत्वारो से किं तं आवस्सयमित्यादि। अत्र से शब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः / तथा निक्षेपाः। चोक्तम्, अथ प्रक्रिया- प्रश्ना- नन्तर्य- मङ्गलोपन्यास- प्रतिवचनसमुच्चयेषु इति / किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थे / ततश्चायं समुदायार्थः / अथ किंस्वरूपंतदावश्यकम् ?, एवं प्रश्मिते सत्याचार्यः शिष्यवचनानुरोधेनादराधानार्थं प्रत्युच्चार्य निर्दिश त्यावस्सयं चउव्विहमित्यादि। अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानाम्, आ, समन्ताद्वश्यमात्मानं करोतीत्यावश्यकम् / यथान्तं करोतीत्यन्तकः / अथवावस्सयंति प्राकृतशैल्या, आवासकम्, तत्र वस निवासे (पा० धा // 17 // सूत्राो न वर्तते तत् स्थाने // 1 // (1) इत्यस्ति / ॐ कौंसातर्गतोऽङ्को मुद्रितप्रतानुसारेण ज्ञातव्यः / एवं रीत्याग्रेतनेष्वपि सूत्रेषु सूत्रान्ते कौंसातर्गतोऽङ्को * मुद्रित प्रतानुसारेण भावनीयः। 0 निर्व-| आवश्यकस्य नामादि
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy