________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 359 // सुनयाः। तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्ण जिनमतं भवति, नैकैकावस्थायाम् / उक्तंचस्तुतिकारेण उदधाविव, सर्वसिन्धवः [1] उपक्रमः / | समुदीर्णास्त्वयि नाथ! दृष्टयः। न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः॥१॥ (सिद्धसेन द्वा०४/६)। एते च नया १.३प्रमाणम्। ज्ञानरूपास्ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद्बहु द्रव्यादिचतुर्भेदाः विचारविषयत्वाजिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात्पृथगुक्ताः। तदेतत्प्रदेशदृष्टान्तेनेति निगमनम् / प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति तदेतन्नयप्रमाणमिति। अनेन च दृष्टान्तत्रयेण दिग्मात्रदर्शनमेव कृतम्, यावता यत्किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचारः प्रवर्तत इत्यलं बहुजल्पितेनेति // 476 // इतः क्रमप्राप्तं सङ्ख्याप्रमाणं विवरीषुराह से किंतं संखप्पमाणे? 2 अट्ठविहे पण्णत्ते, तंजहा- नामसंखा ठवणसंखा दव्वसंखा ओवमसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा // सूत्रम् 477 // 1.3.41.3.1-23 से किं तं नाम संखा?, 2 जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा संखा ति द्रव्याद्यष्टौभेदाः। णामंकजति / (जाव) से तं नामसंखा॥सूत्रम् 478 // शङ्कशब्दमाश्रिसे किं तं ठवणसंखा?, 2 जण्णं कट्ठकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिकम्मे वा वेढिमे वा पूरिमे वा त्यनिरूपणम्। संघाइमे वा अक्खे वा वराडए वा एक्को वा अणेगा वा सब्भावठवणाए वा असब्भावठवणाए वा संखाति ठवणा ठवेजति। (जाव) सेतं ठवणासंखा॥सूत्रम् 479 // (r) अजीवस्स....कजति' पदानि न वर्तन्ते। 0 कौसान्तर्गतो पाठो मु०प्र० अस्ति। O'चित्तकम्मे....ठवेजति' पदानि न वर्तन्ते। 0 ण। सूत्रम् 477-491 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.1.3 सहयाभावप्रमाणम्। नामस्थापना नामस्थापना द्रव्यानां तथा // 359 //