SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भूमिका। श्रीअनुयोगद्वारंमलधारि |श्रीहेमचन्द्र सूरिवृत्तियुतम्। // 15 // सूत्रम् 6 [8] आवश्यक श्रुतस्कन्ध इति पूर्णनामप्रतिपादनम्। एसा भणइ तिविहा इमा परिसा // 7 // (कल्पभा० 371-369) अत्राद्यपरिषद्द्यमनुयोगार्ह तृतीया त्वयोग्येति (11), एतत्सर्वमभिधाय तत: सूत्रार्थो वक्तव्यः (12) इति लेशतो व्याख्यातेयं गाथा। विस्तरार्थिना तु कल्पपीठिकान्वेषणीयेत्येवं चानुयोगस्य द्वादश द्वाराणि वक्तव्यानि भवन्ति / तत्र शेषद्वारोपलक्षणार्थं कस्य शास्त्रस्यायमनुयोग इति सप्तमं द्वारं चेतसि निधाय जइ सुयनाणस्स उद्देसो इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्रकृता, इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग इति // 5 // पुनरप्याह विनेय:__ जइ आवस्सयस्स अणुआगो आवस्सयण्णं किमंगं, अंगाइं? सुयक्खंधो, सुयक्खंधा? अज्झयणं, अज्झयणाइं? उद्देसगो, उद्देसगा? आवस्सयण्णं णों अंगं, णों अंगाई, सुयक्खंधो, णों सुयक्खंधा, णों अज्झयणं, अज्झयणाई, णों उद्देसगो, णों उद्देसगा॥ सूत्रम् 6 // ___ जइ आवस्सगस्से त्यादि। यद्यावश्यकस्य प्रस्तुतोऽनुयोगः, तर्हि आवश्यकं ण मिति वाक्यालङ्कारे, किमिति परप्रश्ने, किमेकं द्वादशाङ्गान्तर्गतमङ्गमिदमुत बहून्यङ्गानि?, अथैकः श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, अध्ययनं वैकंबहूनि वाऽध्ययनानि, उद्देशको वैको बहवो वोद्देशका इत्यष्टौ प्रश्नाः। तत्र श्रुतस्कन्धोऽध्ययनानि चेदमिति प्रतिपत्तव्यम्, षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य, शेषास्तुषट् प्रश्ना अनादेया। अनङ्गादिरूपत्वादिति / एतदेवाह-आवस्सय ण्णमित्यादि / अत्राह-नन्वावश्यक किमङ्गमङ्गानीत्येतत्प्रश्नद्वयमत्रानवकाशमेव, नन्द्यध्ययन एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात् / तथात्राप्यङ्गबाह्योत्कालिB त्वेषा भणिता त्रिविधेयं पर्षत् // 7 // 0 णिया / 0 'जइ आवस्सगस्स ('आवस्सयं णं' इत्यधिकम् प्र०) अणुओगो किं अंग....उद्देसो उद्देसा? आवस्स (स्सयं)यस्स....नो उद्दसो, उद्देस्सा' इति रूपेण वर्तते।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy