________________ श्रीअनुयोगद्वारं मलधारि सूरि वृत्तियुतम्। // 14 // गट्ठादि' य, छव्विहं विद्धि लक्खणं॥१॥(श्री कल्पभा० 302) प्रश्ने कृते सति पसिद्धित्ति, चालनायां सत्यां प्रसिद्धिः समाधानं विद्धित्ति भूमिका। जानीहि। व्याख्येयसूत्रस्य च अलियमुवघायजणय (कल्प भा० 278-81, आव०नि०८८१-८४) मित्यादिद्वात्रिंशद्दोषरहित्वादिकं सूत्रम्५ लक्षणमत्र वक्तव्यम् (10), तथा तस्यैवानुयोगस्याह योग्या परिषद्वक्तव्या। साचसामान्यतस्त्रिधा भवति, तद्यथा, जाणंतिया / [7] अनुयोगअजाणंतिया य तह दुब्वियड्डिया चेव। तिविहा य होइ परिसा तीसे नाणत्तगं वोच्छं॥ 1 // गुणदोसविसेसण्णू अणभिग्गहिया या वक्तव्यताया 'निक्खेवेकुस्सुइमएसुं। सा खलु जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा // 2 // खीरमिवू रायहंसा जे घुटुंति गुणे गुणसमिद्धा। दोसेवि य छड्डेत्ता / (न्ता?) ते वसभा धीरपुरिसत्ति // 3 // इति ज्ञायकपरिषत् / जे हुंति पगइमुद्धा मिगछावगसीहकुक्कुडगभूया। रयणमिव असंठविया / द्वादशद्वाराणि। सुहसंणप्पा गुणसमिद्धा॥४॥(कल्प भा० 364-67) छावगशब्दः सर्वत्र संबध्यते। ततो मृग सिंह कुर्कुटशावोलघुमृगाद्यपत्यम्, तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः / सहजरत्नमिवासंस्कृता सुहसण्णप्पत्ति सुखप्रज्ञापनीया, जाखलु अभाविया / कुस्सुईहिं न य ससमए गहियसारा / अकिलेसकरा सा खलु वइरं छक्कोडिसुद्धं व॥५॥(कल्प० भा० 368) षट्कोणशुद्धं वज्रमिव, हीरक इव विशुद्धा या सा खल्व ज्ञायकपरिषदिति वाक्यशेषः / इदानीं दुर्विदग्धपरिषदुच्यते न य कत्थवि निम्माओ न य पुच्छइ परिभवस्स दोसेणं / वत्थिव्व वायपुण्णो फुट्टइ गामिल्लगवियड्ढो॥६॥ किंचिम्मत्तग्गाही 1 पल्लवगाही य 2 तुरियगाही य 3 / दुविड्डिया / 3 षड्डिधं विद्धि लक्षणम् // 1 // लक्षणं वक्तव्यं / 0 जानाना अजानाना च तथा दुर्विदग्धा चैव। त्रिविधा भवति पर्षत् तस्या नानात्वं वक्ष्ये / / 1 / / गुणदोष विशेषज्ञा अनभिगृहीता च कुश्रुतिमतेषु / सा खलु ज्ञायकपर्षत् गुणतत्परा अगुणवर्जा // 2 // क्षीरमिव राजहंसा ये पिबन्ति गुणान् गुणसमृद्धाः। दोषानपि च त्यक्त्वा 8 ते वृषभा धीरपुरुषा इति // 3 // या भवति प्रकृतिशुद्धा मृगसिंहकुर्कुटशावक(बाल)भूता / रत्नमिवासंस्थिता सुखसंज्ञप्या गुणसमृद्धा / / 4 / / Oडित्ता ते। // 14 // सु। सा। 0 या खल्वभाविता कुश्रुतिभिः, न च स्वसमये गृहीतसारा। अक्लेशकरी खलु सा षट्कोटिशुद्धवज्रमिव // 5 // न च कुत्रापि निर्मातो न च पृच्छति परिभवस्य दोषेण / बस्तिरिव वातपूर्णः स्फुटति ग्रामेयको विदग्धः // 6 // किश्चिन्मात्रग्राहिणी पल्लवग्राहिणी त्वरितग्राहिणी च / दुर्विदग्धा -