________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 13 // विही होइ अणुओगे॥१॥(आवश्यक नि०२४) इत्याद्यन्योऽप्यत्र विधिर्वाच्यो दिङ्नात्रत्वादस्येति (4), तथानुयोगस्य प्रवृत्तिर्यथा भूमिका। भवति तथा वाच्यम् / तत्रोद्यमी सूरिरुद्यमिनः शिष्याः, उद्यमी सूरिरनुद्यमिन: शिष्याः, अनुद्यमी सूरिरुद्यमिनः शिष्याः, सूत्रम् 5 अनुद्यमी सूरिरनुद्यमिनः शिष्या इति चतुर्भङ्गी। अत्र प्रथमभङ्गेऽनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीयतृतीययोस्तु [7] अनुयोगकाचित्कथञ्चिद्भवत्यपि (5), तथानुयोग: केन कर्त्तव्य इति तद्योग्यः कर्ताभिधानीयः, यदाह-देसकुलजातिरूवी संघयणी वक्तव्यताया 'निक्खेवेधिईजुओ अणासंसी। अविकं(त्थ)थणो अमाई थिरपरिवाडी गहियवक्को॥१॥थिरपरिवाडित्ति, अविस्मृतसूत्रः / जियपरिसो जियनिहो / गट्ठादि' मज्झत्थो देसकालभावन्नू / आसन्नलद्धपइभो नाणाविहदेसभासण्णू // 2 // पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू / आहरण हेउ द्वादशद्वाराणि। उवणय नयनिउणो गाहणाकुसलो॥३॥ ससमय परसमयविऊ गंभीरो दित्तिमं सिवो सोमो / गुणसयकलिओ जुत्तो पवयणसारंपरिकहेउं॥ ४॥(श्री कल्पभा० 241-244) सिवोत्ति मन्त्रादिसामर्थ्यादुपशमितोपद्रवो युक्तः, उचितः प्रवचनसारं परिकथयितुम् (6), तथाऽयमनुयोग: कस्य शास्त्रस्यैवंभूतेन गुरुणा कर्त्तव्य इत्यपि वाच्यम् (7), तथा तद्दारत्ति तस्य, अनुयोगस्य द्वाराणि, उपक्रमादीन्यत्रैव वक्ष्यमाणस्वरूपाणिवाच्यानि (८),तथा भेदत्ति तेषामेव द्वाराणामानुपूर्वीनामप्रमाणादिकोऽत्रैव वक्ष्यमाणस्वरूपो भेदो वक्तव्यः (9), तथानुयोगस्य लक्षणं वाच्यम् / यदाह-संघिया य पदं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी 0 देशकुलजातिरूपवान् संहननी धृतियुतोऽनाशंसी। अविकत्थनोऽमायावी स्थिरपरिपाटिर्गाह्यवाक्यः॥ 1 // जितपर्षत् जितनिद्रो मध्यस्थो देशकालभावज्ञः। आसनलब्धप्रतिभो नानाविधदेशभाषाज्ञः॥ 2 // पञ्चविधे आचारे युक्तः सूत्रार्थतदुभयविधिज्ञः / आहरणहेतूपनयनिपुणोऽवगाहनाकुशलः / / 3 / / स्वसमयपरसमयवित् गम्भीरो दीप्तिमान् शिवः सौम्यो गुणशतकलितो युक्तः प्रवचनसारं परिकथयितुम् / / 4 / / ॐ कत्थ / 0 संहिता च पदं चैव पदार्थः पदविग्रहः / चालना च प्रसिद्धिश्च // 13 //