________________ शा० उपक्रमः। १.३प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 341 // अत्र वायस पायसयोः सचेतनत्वाचेतनत्वादिभिर्बहुभिर्धमैर्विसंवादादभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्चसाम्यात्प्रायोवै- [1] उपक्रमः। धर्म्यता भावनीया॥ 465 // सर्ववैधयं तु न कस्यचित्केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात्। तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह- तथापि तस्य तेनैवौपम्यं क्रियते यथा नीचेन नीचसदृशंख द्रव्यादिचतुर्भेदाः कृतंगुरुघातादीत्यादि। आह, नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तं स्यान्न वैधर्म्यम् / सत्यम्, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीच:?, ततः सकलजगद्विलक्षणप्रवृत्तित्वविवक्षया वैधर्म्यमिह भावनीयम् / एवं दासाद्युदाहरणेष्वपि वाच्यम् / से तं सव्ववेहम्मे इत्यादि निगमनत्रयम् / / 466 // से किं तं आगमे?, 2 दुविहे पण्णत्ते, तंजहा- लोइए ये लोगुत्तरिए य॥ सूत्रम् 467 // से किंतं लोइए?, 2 जण्णं इमं अण्णाणिएहि मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पियं, तं जहा- भारहं रामायणं जाव चत्तारि य वेदा संगोवंगा, सेतं लोइए आगमे।सूत्रम् 468 // से किं तं लोगुत्तरिए?, 2 ज इमं अरहंतेहिं भगवंतेहि उप्पण्णणाण दंसणधरेहिं तीय पचुपण्ण मणागयजाणएहिं तेलोक्कचहिय महिय पूइएहिंसव्वण्णूहिंसव्वदरसीहिंपणीय दुवालसंगंगणिपिडगं, तंजहा-आयारो जाव दिट्ठिवाओ। सेतं लोगुत्तरिए आगमे॥ लोकोत्तरिक सूत्रम् 469 // द्विभेदो। अहवा आगमे तिविहे पण्णत्ते, तंजहा- सुत्तागमे ये अत्थागमे ये तदुभयागमे ये। अहवा- आगमे तिविहे पण्णत्ते, तंजहा सूत्रादिभेदाश्च। अत्तागमे अणंतरागमे परंपरागमे य। तित्थगराणं अत्थस्स अत्तागमे, गणहराणंसुत्तस्स अत्तागमे अत्थस्सअणंतरागमे, गणहरसीसाणं (r) 'किन्तु' न वर्तते। उत्त। 0 जण्णं अरिहंतेहिं...। 0 तिलुक्कवहिअमहिअ / 7 य' न वर्तते। सूत्रम् 467-470 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.1 जीवगुण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र०। 1.3.4.1.1.1.4 आगमज्ञानगु०। तस्य लौकिक // 341 //