________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 340 // 1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदा कयं, काकेण काकसरिसं कयं, साणेण साणसरिसं कयं, पाणेणं पाणसरिसं कयं, से तं सव्ववेहम्मे / से तं वेहम्मोवणीए / सेतं ओवम्मे / / सूत्रम् 466 // से किं तं ओवम्मे, इत्यादि ।उपमीयतेसदृशतया वस्तुगृह्यतेऽनयेत्युपमा, सैवौपम्यम् / तच्च द्विविधम्, साधर्म्यणोपनीतमुपनयो यत्र तत्साधोपनीतम्, वैधये॒णोपनीतमुपनयो यत्र तद्वैधोपनीतम् // 458 // तत्र साधोपनीतं त्रिविधम्, किश्चित्साध ादिभेदात् ॥४५९॥किञ्चित्साधर्म्यं च मन्दर सूर्षपादीनाम् / तत्र मन्दरसर्षपयोर्द्वयोरपि मूर्तत्वंसादृश्यम्, समुद्रगोष्पदयोः सोदकत्वमात्रम्, आदित्यखद्योतयोराकाशगमनोद्योतकत्वरूपम्, चन्द्रकुन्दयोःशुक्लत्वमिति // 460 // से किं तं पायसाहम्मे इत्यादि / खुर ककुद विषाण लाङ्गलादेर्द्वयोरपि समानत्वात् / नवरं सकम्बलो गौर्वृत्तकण्ठस्तु गवय इति प्राय:साधर्म्यता // 461 // सर्वसाधर्म्यं तु क्षेत्रकालादिभिर्भेदान्न कस्यापि केनचित्सार्द्ध सम्भवति, सम्भवे त्वेकताप्रसङ्गः / तद्युपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्कयाह- तथापि तस्य, विवक्षितस्याहंदादेस्तेनैवाहदादिनौपम्यं क्रियते। तद्यथा, अर्हता अर्हत्सदृशं कृतं तत्किमपि सर्वोत्तम तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापरः कश्चिदिति भावः / एवं च स एव तेनोपमीयते / लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते, तत्किमपीदं भवद्भिः कृतं यद्भवन्त एव कुर्वन्ति नान्यः कश्चिदिति। एवं चक्रवर्ति(बलदेव)वासुदेवादिष्वपि वाच्यम् // 462 // से किं तं वेहम्मोवणीए, इत्यादि। यथेति, यादृशःशबलाया गोरपत्यं शाबलेयो न तथा न तादृशो बहुलाया अपत्यं बाहुलेयः, यथा चायं न तथेतरः / अत्र च शेषधर्मंस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात्किञ्चिद्वैधवें भावनीयम्॥४६३-६४॥ से किं तं पायवेहम्मेइत्यादि। 7 गमनोद्यत...। (c) कुमुद...। 0 इदं पदं न वर्तते। 7 न तथेति पदे न स्तः / सूत्रम् 458-466 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.1 जावगुण प्र०॥ 1.3.4.1.1.1 ज्ञानगु०प्र०। 1.3.4.1.1.1.3 औपम्बज्ञानगु० प्र०॥ तस्य साधर्म्यवैधयोपनीत द्विभेदी। तयोः त्रयस्त्रयोभेदाः। या // 340 //