________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। ||335 // शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः प्रदेशवत् / अयं च प्रयोगो वृत्तिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव [[1] उपक्रमः। तत्सिद्धेरनुमानवैयर्थ्यप्रसङ्गादिति / एवं शेषोदाहरणान्यपि भावनीयानि / नवरं द्विपदं मनुष्यादीत्यादि।मनुष्योऽयंतदविनाभूतपदद्वयोपलम्भात्, पूर्वदृष्ट मनुष्यवत् / एवं चतुष्पदबहुपदेष्वपि / गोम्ही कर्णशृगाली। परियरबंधेण भड मित्यादि गाथा पूर्वं न व्याख्यातैव, तदनुसारेण भावार्थोऽभ्यूह्य इति // 446 // से किं तं आसएण मित्यादि। आश्रयतीत्याश्रयो धूमबलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानंप्रतीतमेव / आकारेङ्गितादिभिश्चपूर्वं व्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धमेव / अत्राह- ननु धूमस्याग्निकार्यत्वात्पूर्वोक्तकार्यानुमान एव गतत्वात्किमिहोपन्यासः? सत्यम्, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यासः कृत इत्यदोषः। तदेतच्छेषवदनुमानम् // 447 // ___ से किंतं दिट्ठसाहम्मवं?,२ दुविहं पण्णत्तं, तंजहा-सामन्नदिटुंच विसेसदिटुंच / / सूत्रम् 448 // से किंतंसामण्णदिटुं?, 2 जहा एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो करिसावणो, सेतं सामण्णदिटुं॥सूत्रम् 449 // से किंतं विसेसदिटुं?,२से जहाणामए केइ पुरिसे, कंचि पुरिसंबहूणं पुरिसाणं मज्झे पुव्वदिहॅपच्चभिजाणेजा, अयं से पुरिसे, बहूणं करिसावणाणंमज्झे पुव्वदिटुं करिसावणं पञ्चभिजाणिज्जा, अयं से करिसावणे / तस्स समासतो तिविहंगहणं भवति, तंजहा, तीतकालगहणं पडुप्पण्णकालगहणं अणागतकालगहूणं // सूत्रम् 450 // से किंतं तीतकालगहणं?, 2 उत्तिणाणिवणाणि निप्पण्णसस्संवा मेदिणि पुण्णाणि य कुंड सरणदीदीहिया तलागाइं पासित्ता (r) अतीय। ®त्त। 0 फ। 0 णईदीहिआ तडागाई। सूत्रम् 448-457 1.3.4 भावप्रमाणमा 1.3.4.1 गण प्र०। 1.3.4.1.1 जीवगण प्र० 1.3.4.1.1.1 ज्ञानग० प्र०॥ 1.3.4.1.1.1.2 अनुमान गु०प्र० 1.3.4.1.1.1.2.3 दृष्टसाधयंवद्। तस्य सामान्यविशेषतोदृष्टमेति द्विभेदौ / तयोः सोदाहरणं व्याख्यानम्। // 335 //