SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 331 // [[2] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदा: सूत्रम् 440-447 भावप्रमाणम्। 1.3.4.1 गुण प्र०। खते ण वा वणे ण वामसेण वा लंछणेण वा तिलएण वा, सेतं पुव्ववं?॥सूत्रम् 441 // से किंतं सेसवं?, २पंचविहं पण्णत्तं, तंजहा- कजेणं कारणेणं गुणेणं अवयवेणं आसएणं // सूत्रम् 442 // से किंतं कजेणं?,२संखं सद्देणं, भेरि तालिएणं, वसभं दक्किएणं मोरं फेंकाइएणं, हयं हेसिएणं, गयं गुलगुलाइएणं, रहं घणघणाइएणं, सेतंकज्जेणं ॥सूत्रम् 443 // से किंतं कारणेणं?,२ तंतवो पडस्स कारणं, ण पडो तंतुकारणं, वीरणा कडस्स कारणंण कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं, ण घडो मिप्पिंडकारणं, सेतं कारणेणं।सूत्रम् 444 // से किंतंगुणेणं?,२सुवण्णं निकसेणं, पुप्फंगंधेणं, लवणं रसेणं, मदिरं आसायिएणं, वत्थं फासेणं, से तंगुणेणं ॥सूत्रम् 445 // से किंतं अवयवेणं?, 2 महिसं सिंगेणं, कुक्कुडं सिहाएं, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंछेणं, आसंखुरेणं, वग्धं नहेणं, चमरं वालगंडेणं, दुपयं मणुसमाइ, चउपयं गवमादि, बहुपयं गोम्हियादि, सीहूं केसरेणं, वसहं कुकरणं, महिलं वलयबाहाए, (गाहा) परियरबंधेण भडं, जाणिज्जा महिलियंणिवसणेणं / सित्थेण दोणपागं, कइंच एक्काए गाहाए / / 116 ।।सेतं अवयवेणं॥ सूत्रम् 446 // से किंतं आसएणं? 2 अग्गिं धूमेणं, सलिलंबलागाहिं, वुटुं अन्भविकारेणं, कुलपुत्तं सीलसमायारेणं- इङ्गिताकारितै यैः, क्रियाभिर्भाषितेन च / नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः ॥१॥)॥११७॥सेतं आसएणं / सेतं सेसवं॥सूत्रम् 447 // ते। 0 वण्णेण वा लंछणेण वा मसेण वा। 0 डि। 0 किं। Oणा। 0 सिहाएणं। 0 विषाणं तु शृङ्गे कोलेभदन्तयोरित्यभिधाननाममालोक्तेर्दन्तोऽर्थो विषाणस्य। ॐ पिच्छे। 0 चमरिं वालग्गेणं वाणरं लंगुलेण दुपयं मणुस्सादि,.10 मिआ। (r) कुक्कुहेणं। (r) विं। (r) गेणं, बुट्टि..। (r) इयं गाथा कौसातर्गता वर्तते। जीवगुण प्र०। 1.3.4.1.1.1 ज्ञानगु०प्र०। 1.3.4.1.1.1.3 अनुमान गु०प्र० पूर्ववदशेषवटष्टसाधर्म्यवदिति त्रिभेदाः। तयोआंदप्रभेदैः सोदाहरण व्याख्यानम्। // 331 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy