________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 329 // [1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः 435-439 भावप्रमाणम्। तच्च भावप्रमाणं त्रिविधं प्रज्ञप्तम्। तद्यथा, गुणप्रमाणमित्यादि।गुणोज्ञानादिः,स एव प्रमाणं गुणप्रमाणम्। प्रमीयते च गुणैर्द्रव्यम्, गुणाश्च गुणरूपतया प्रमीयन्तेऽतः प्रमाणता। तथा नीतयो नयाः, अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः, त एव प्रमाणं नयप्रमाणम् / सङ्ख्यानं सङ्ख्या सैव प्रमाणं सङ्ख्याप्रमाणम् / नयसङ्खये अपि गुणत्वं न व्यभिचरतः। केवलं गुणप्रमाणात्पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते // 427 // तत्र गुणप्रमाणं द्विधा जीवगुणप्रमाणं चाजीवगुणप्रमाणंचतत्राल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाह- से किं तं अजीवगुणप्पमाणे, इत्यादि। एतत्सर्वमपि पाठसिद्धम् // 428-433 // नवरं परिमण्डलसंस्थानंवलयादिवत्, वृत्तमयोगोलकवत्, त्र्यसंत्रिकोणंशृङ्गाटकफलवत्, चतुरस्रंसमचतुष्कोणम्, आयतंदीर्घमिति // 434 // से किंतंजीवगुणप्पमाणे?, २तिविहे पण्णत्ते, तंजहा- णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे // सूत्रम् 435 / / से किंतंणाणगुणप्पमाणे?,२ चउव्विहे पण्णत्ते, तं०- पच्चक्खे अणुमाणे ओवम्मे आगमे // सूत्रम् 436 // से किंतं पच्चक्खे?, 2 दुविहे पण्णत्ते, तंजहा- इंदियपच्चक्खे य णोइंदियपच्चक्खे य / / सूत्रम् 437 // से किं तं इंदियपञ्चक्खे?, 2 पंचविहे पण्णत्ते, तंजहा- सोइंदियपच्चक्खे चक्खुरिंदियपञ्चक्खे घाणिदियपच्चक्खे जिभिदियपच्चक्खे फासिंदियपच्चक्खे, सेतं इंदियपच्चक्खे ॥सूत्रम् 438 // से किं तं णोइंदियपञ्चक्खे?, 2 तिविहे पण्णत्ते, तं०- ओहिणाणपच्चक्खे मणपज्जवनाणपञ्चक्खे केवलणाणपच्चक्खे। से तं णोइंदियपच्चक्खे।सेतं पच्चक्खे // सूत्रम् 439 // से किं तं जीवगुणप्पमाणे, इत्यादि। जीवस्य गुणा ज्ञानादयस्तद्रूपं प्रमाणं जीवगुणप्रमाणम् / तच्च ज्ञानदर्शनचारित्रगुण गुण प्र०। |1.3.4.1.1 जीवगुण प्र०। ज्ञानादित्रिभेदाः। |1.34.1.1.1 ज्ञानगु०प्र०। प्रत्यक्षादिचत्वारः प्रत्यक्षस्यचद्विभेदाः प्रभेदाच। // 329 //