________________ 358883RUAROADCAS श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 328 // 1.3 प्रमाणम्। से किं तं भावप्पमाणे?, 2 तिविहे पण्णत्ते, तंजहा- गुणप्पमाणे णयप्पमाणे संखप्पमाणे // सूत्रम् 427 // // 143 // ) [1] उपक्रमः। से किं तं गुणप्पमाणे?,२दुविहे पण्णत्ते, तंजहा- जीवगुणप्पमाणे य अजीवगुणप्पमाणे य / / सूत्रम् 428 // शा० उपक्रमः। से किंतं अजीवगुणप्पमाणे?,२पंचविहे पण्णत्ते, तंजहा- वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे द्रव्यादिचतुर्भेदाः संठाणगुणप्पमाणे ॥सूत्रम् 429 // से किंतंवण्णगुणप्पमाणे?,२पंचविहे पण्णत्ते, तं०- कालवण्णगुणप्पमाणे जाव सुकिल्लवण्णगुणप्पमाणे से तंवण्णगुणप्पमाणे॥सूत्रम् 430 // से किं तं गंधगुणप्पमाणे?, 2 दुविहे पणणत्ते, तं०- सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे य, से तं गंधगुणप्पमाणे // सत्रम् 431 // से किंतरसगुणप्पमाणे?,२पंचविहेपण्णत्ते, तं०-तित्तरसगुणप्पमाणेजाव महुररसगुणप्पमाणे, सेतंरसगुणप्पमाणे॥सूत्रम् 432 // से किंतंफासगुणप्पमाणे?,२ अट्ठविहे पण्णत्ते, तं०-कक्खडफासगुणप्पमाणेजाव लुक्खफासगुणप्पमाणे, सेतं फासगुणप्पमाणे॥सूत्रम् 433 // से किंतं संठाणगुणप्पमाणे?, 2 पंचविहे पण्णत्ते तं०- परिमंडलसंठाणगुणप्पमाणे (वट्टसं० तंस० चउरंस०) जाव आययसंठाणगुणप्पमाणे।से तं संठाणगुणप्पमाणे।सेतं अजीवगुणप्पमाणे॥सूत्रम् 434 // से किं तं भावप्पमाणे, इत्यादि / भवनं भावः, वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च / प्रमितिः, प्रमीयतेऽनेन प्रमीयते स इति। वा प्रमाणम्, भाव एव प्रमाणं भावप्रमाणम् / भावसाधनपक्षे प्रमितिः, वस्तुपरिच्छेदस्तद्धेतुत्वाद्धावस्य प्रमाणतावसेया। सूत्रम् 427-434 1.3.4 भावप्रमाणमा 1.3.4.1 गुण प्र०॥ 1.3.4.2 नय प्र०। 1.3.4.3 सङ्कया प्र०। 1.3.4.1.1-2 जीवाजीवद्विभेदौ। 1.3.4.1.2 अजीवगुणप्र० वर्णादिभेदप्रभेदाः। // 328 //