________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 327 // सूत्रम् 424-426 कालप्रमाणम्। महादण्डके पठितत्वात् / इहापि च प्रतरापहारक्षेत्रस्य तत्क्षेत्रादमीषां सङ्ख्येयगुणहीनस्याभिधानात् / यदाह- बेछप्पन्नं- [1] उपक्रमः। शा० उपक्रमः। गुलसयवग्गपलिभागो त्ति, षट्पञ्चाशदधिकाङ्गलशतद्वयवर्गरूपं प्रतिभागं प्रतरस्यांशं यद्येकैको ज्योतिष्कोऽपहरति तदाऽमी 1.3 प्रमाणम्। सर्वं प्रतरमपहरन्ति, प्रत्येकंस्थाप्यमाना वा तावति प्रतिभागे सर्वं प्रतरं पूरयन्ति। व्यन्तरेभ्य एते सङ्खयेयगुणत्वाद्बहवः, ततोल द्रव्यादिचतुर्भेदाः व्यन्तरोक्तप्रतरप्रतिभागक्षेत्रखण्डाद्यथोक्तरूपतया सङ्घयेयगुणहीनेन स्वल्पेनापि क्षेत्रखण्डेन प्रतरमेतेऽपहरन्ति पूरयन्ति वेति भावः॥४२५॥वैमानिकसूत्रेऽपीत्थमेव / नवरंवैमानिकाः प्रज्ञापनायां भवनपतिनारकव्यन्तरज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसङ्खयेयगुणहीनाः पठ्यन्ते, अतो विष्कम्भसूच्यां विशेषः, तमाह- तासि णं सेढीणमित्यादि। तासां श्रेणीनां विष्कम्भसूचिरङ्गलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन गुणितम् / इदमुक्तं भवति, अङ्गलप्रमाणे प्रतरक्षेत्रे सद्भावतोऽसङ्गयेया अपिल औप० काल: कल्पनया द्वे शते षट्पञ्चाशदधिके श्रेणीनां भवत: 256, अत्र प्रथमवर्गमूलम् 16, द्वितीयम् 4, तृतीयम् 2 / तत्र द्वितीयं |1.3.3.2.1-2 वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितम्, जाता अष्टौ। एवमेताः सद्भूततयाऽसङ्गयेया: कल्पनया त्वष्टौ श्रेणयो सूक्ष्मक्षेत्रपल पम सागरोपमो विस्तरसूचिरिह गृह्यते, अहव णमित्यादि / अथवा अङ्गलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घनोऽष्टी, एतावत्यः श्रेणयोऽ-2 वाणव्यंतर ज्योतिषवैमानित्रविष्कम्भसूच्यां गृह्यन्त इति स एवार्थः / तदेवं नारकादिसूचिभ्य एषाऽसङ्खयेयगुणहीना मन्तव्या, शेषं सुखोन्नेयं याव त्से तं कानां बद्धमुक्त खेत्तपलिओवमे त्ति / तदेवं समयावलियमुहुत्तेत्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्छ्रासादयो व्याख्याताः कालविभागाः, अत आह- से तं विभागणिप्फण्णे त्ति, एवं च समर्थितं कालप्रमाणमित्याह- से तं कालप्पमाणे त्ति // 426 // अथ भावप्रमाणमभिधित्सुराह (r) तदाह। ©'अमी'ति पदं न वर्तते / 0 तामाह। 'भु(भ?) वनपत्यादिसूचिरेषा...' इति वर्तते (भवनत्यादिसूचिभ्यः?)। शरीरपञ्चकसङ्कया। // 327 //