________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 317 // 1.3.3 कालप्रमाणम्। 1.3.3.2 उच्यते, चतुर्विधा वायवः, सूक्ष्मा अपर्याप्ता: पर्याप्ताश्च, बादरा अपर्याप्ता: पर्याप्ताश्च। तत्राद्यराशित्रये प्रत्येकं तेऽसङ्गयेयलोका- [2] उपक्रमः। काशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च, बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्खयेयभागवर्तिप्रदेशराशिसङ्ख्या एव / तत्रापि १.३प्रमाणम्। वैक्रियलब्धिमन्तस्तदसङ्खयेयभागवर्तिन एव न शेषाः / येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्खचातभागवर्तिन एव द्रव्यादिचतुर्भेदाः बद्धवैक्रियशरीराः पृच्छासमये प्राप्यन्ते नापरेऽतो यथोक्तप्रमाणान्येवैषां बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति / अत्र सूत्रम् 420 केचिन्मन्यन्ते, ये केचन वान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्तच्च न घटते / यतः सर्वस्मिन्नपि लोके यत्र क्वचिच्छुषिरं तत्र सर्वत्र चला वायवो नियमात्सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः / उक्तं च विभा०नि०। औप० काल: अत्थि णं भंते! ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति?, हंता अत्थि, कया णं भंते! जाव वायंति?, गोयमा! जया णं. 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योवाउयाए ओहारियं रीयत्ति, जया णं वाउयाए उत्तरकिरियं रीयई, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स पम सागरोपमो वा अट्ठाए वाउयायं उदीरति तया णं ईसिजाव वायति / (भगवतीसूत्र 5/2/10) आहारियं रीयइत्ति, रीतं रीति: स्वभाव इत्यर्थः। पृथ्व्याप्तेजोवायु वनस्पतिकायाना तस्यानतिक्रमेण यथारीतं रीयते गच्छति / यदा स्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः। उत्तरकिरियं ति, उत्तरा शरीरपञ्चकउत्तरवैक्रियशरीराश्रया गतिलक्षणाक्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते / तदेवमत्र वातानां वाने अस्ति (एष भाव) भदन्त! यदीषत् पूर्ववाता: पश्चाद्वाता मन्दवाता महावाता वान्ति?. हन्त, अस्ति. कदा भदन्त! यावद्वान्ति?.गौतम! यदावायकायो यथारीति // 317 // वरीयते यदा वायुकाय उत्तरक्रियं रीयते, यदा वायुकुमारा वायुकुमार्यो वात्मनो वा परस्य वा तदुभयोर्वार्थाय वायुकायमुदीरयन्ति तदा ईषद्यावद्वान्ति। जया णं जाव। SOसिं।