SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 318 // [1] उपक्रमः / शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 421-422 प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तमतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण (4) वनस्पतिसूत्रेऽपि सर्व पृथ्वीकायिकवद्वक्तव्यम्। नवरं पृथिवीकायिकानांप्रत्येकशरीरित्वात्स्वस्थानबद्धौदारिकसङ्ख्यातुल्यानि तैजसकार्मणान्युक्तानि, अत्र तु वनस्पतीनांबहुनां साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, तैजसकार्मणानि तु प्रतिजीवं पृथग्भावादनन्तानि, ततो न स्वस्थानबद्धौदारिकतुल्यानि वक्तव्यानि, किन्तु यथौधिकतैजसकार्मणान्यभिहितानि तथैवात्रापि भावनीयानि // 420 // (1) बेइंदियाणं भंते! केवइया ओरालियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूयी असंखेजाओ जोयणकोडाकोडीओ असंखेजाई सेढिवग्गमूलाई, बेइंदियाणं ओरालियसरीरेहिबद्धेल्लएहिं पयरं अवहीरइ असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए य असंखेजड़भागपडिभागेणं / मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा / वेउब्विय आहारगसरीरा णं बद्धेल्लया नत्थि, मुक्केल्लया जहा ओरालियसरीरा ओहिया तहा भाणियव्वा / तेया कम्मगसरीरा जहा एतेसिं चेव ओरालियसरीरा तहा भाणियव्वा, (2) जहा बेइंदिआणं तहा तेइंदियाणं चउरिंदियाण विभाणियव्वं ॥सूत्रम् 421 // (1) पंचेंदियतिरिक्खजोणियाण वि ओरालियसरीरा एवं चेव भाणियव्वा, (2) पंचेंदियतिरिक्खजोणियाणं भंते! केवइया वेउब्वियसरीरा पण्णत्ता?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया ते णं असंखेन्जा ७'कार्य'त्यधिकम्। 0 तेअग। 0 तेइंदियचउरिदियाणवि भाणियव्वा। 0 पंचिंदिय / कालप्रमाणम्। 1.3.3.2 विभा०नि०। औप० कालः 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो द्वित्रिचतुस्तिर्यञ्चपञ्चेन्द्रियाणां बद्धमुक्त शरीरपश्चकसङ्गया। // 318 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy