________________ शा० उपक्रमः। १.३प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 316 // सूत्रम् 420 कालप्रमाणम्। 1.3.3.2 अवहीरमाणा (2 खेत्त)पलिओवमस्स असंखेजइभागमेत्तेणं कालेणं अवहीरति नो चेवणं अवहिया सिया। मुक्केल्लया जहा ओहिया [1] उपक्रमः / ओरालिय मुक्केलया। (वेउब्वियसरीरा) आहारगसरीरा जहा पुढविकाइयाणं वेउव्वियसरीरातहा भाणियव्वा / तेयग कम्मगसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा / (4) वणस्सइकाइयाणं ओरालियवेउव्वियआहारगसरीरा जहा पुढविकाइयाणं तहा द्रव्यादिचतुर्भेदाः भाणियव्वा, वणस्सइकाइयाणं भंते! केवइया तेयगसरीरापं०?, गो०! (दुविहा पण्णत्ता),जहा ओहिया तेयग कम्मगसरीरातहाल वणस्सइकाइयाणवि तेयगकम्मगसरीरा भाणियव्वा ॥सूत्रम् 420 // पुढवीकाइयाणं भंते, इत्यादि। (1) औदारिकाणि बद्धानि मुक्तानि चात्रौघिकौदारिकवद्वाच्यानि, केवलं यदौघिकबद्धा 8 विभा०नि०। नामसङ्खयेयप्रमाणत्वमुक्तं तदिह लघुतरासङ्खयेयकेन द्रष्टव्यम्। तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वादत्र तु केवल औप० काल: पृथ्वीकायमात्रप्रस्तावादिति भावः / वैक्रियाहारकाणि बद्धान्यमीषांन सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु सम्भवन्ति, 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योतानि तु मुक्तौघिकौदारिकवदभिधानीयानि / तैजसकार्मणान्यत्रैवोक्तौदारिकवदृश्यानि (2) एवमप्कायिकतेज:कायिकेष्वपि पम सागरोपमो सर्व वाच्यम् (3) वायुषु तु वैक्रियकृतो विशेष:समस्ति, तदभिधानार्थमाह-वाउकाइयाणं भंते! इत्यादि। इहापिसर्व पृथिवी पृथ्व्यप्तेजोवायु वनस्पतिकायानां कायिकवद्वाच्यम् / नवरं वैक्रियाणि बद्धान्यमीषामसङ्खयेयानि लभ्यन्ते, तानि च प्रतिसमयमपह्रियमाणानि क्षेत्रपल्योपम शरीरपञ्चकस्यासङ्खयेयभागेयावन्तो नभःप्रदेशाभवन्ति तत्सङ्खयैः समयैरपहियन्ते, क्षेत्रपल्योपमासङ्खयेयभागवर्तिप्रदेशराशितुल्यानि सङ्कया। भवन्तीत्यर्थः / नो चेवणं अवहिया सियत्ति, परप्रत्यायनार्थं प्ररूपणैवेत्थं क्रियते, न तु तानि कदाचित्केनचिदित्थमपह्रियन्त . // 316 // इति भावः / ननु वायवः सर्वेऽप्यसङ्कयेयलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव पठ्यन्ते? O'जहा...मुक्केलया' पाठस्थाने कौसान्तर्गतोपाठो वर्तते। 0 येत्यधिकम्। 0 इदं पदं न वर्तते।