SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 315 // [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 420 स्तोकत्वात्प्रस्तुतशरीराण्यपिस्तोकान्यतो विष्कम्भसूच्यां विशेषः। सा चेयं तासिणं सेढीणं विक्खभसूईत्यादि / तासामनन्तरोक्तश्रेणीनाम्, विष्कम्भसूचिर्विस्तरश्रेणिरङ्गलप्रथमवर्गमूलस्यासङ्ख्येयभागः / इदमुक्तं भवति, प्रतरस्याङ्गलप्रमाणे क्षेत्रे यावत्यः श्रेणयो भवन्ति तासांयत्प्रथमवर्गमूलं तस्याप्यसङ्खयेयभागेया:श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या। सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्त इति प्रतिपादितं भवति / इत्थमेव चैतद्यत: प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ताः, किंपुनः समस्तनारकाणां केवलासुरकुमारा इति / आहारकाणि नारकवदेव / तैजसकार्मणान्यत्रैवोक्तवैक्रियवदिति / एवं समानैव वक्तव्यता यावत्स्तनितकुमाराः॥ 419 // (1) पुढविकाइयाणं भंते! केवइया ओरालियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, एवं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा / पुढविका० केवइया वेउब्वियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेल्लया ते णं णत्थि, मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भा० / आहारगसरीरावि एवं चेव भाणियव्वा, तेयगकम्मगसरीराणंजहा एएसिंचेव ओरालियसरीरातहा भाणियव्वा, (2) जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सव्वसरीरा भाणियव्वा। (3) वाउकाइयाणं भंते! केवइया ओरालियसरीरा पं० गो० जहा पुढविकाइयाणं ओरालियसरीरा तहा भाणियव्वा, (गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य), वाउकाइयाणं भंते! केवतिया वेउव्वियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य / तत्थ णंजे ते बद्धेलया ते णं असंखेजा समए 2 0 (अ)' इत्यधिकम् / ॐ ओहिआणं। 0 'जहा...भाणियव्वा' पाठ स्थाने कौंसान्तर्गतो पाठो वर्तते। कालप्रमाणम्। 1.3.3.2 विभानि। औप० काल: |1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो पृथ्व्यप्तेजोवायुवनस्पतिकायानां शरीरपञ्चकसङ्घया। // 315 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy