________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 312 // परिणामं परित्यज्य नियमात्परिणामान्तरमासादयन्त्यतः प्रतिनियतकालावस्थायित्वादुष्कृष्टतोऽपि यथोक्तसङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते नाधिकानीत्यलमतिविस्तरेण / केवइया णं भंते कम्मये, इत्यादि। तैजसकार्मणयोः समानस्वामिकत्वात्सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति 4 // 416-417 // तदेवमोघत: पञ्चापि शरीराण्युक्तानि, साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह (1) नेरइयाणं भंते! केवतिया ओरालियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया तेणंनत्थि / तत्थणंजेते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा, (2) नेरइयाणंभंते! केवइया वेउव्वियसरीरा पं०?, गो०! दुविहा पण्णत्ता, तंजहा, बद्धेल्लया य मुक्केल्लया य / तत्थ णं जे ते बद्धेलया ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूयोअंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं, अहवणं अंगुलबितियवग्गमूलघणपमाणमेत्ताओ सेढीओ।तत्थ णंजे ते मुक्केल्लया ते णं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा / (3) णेरइयाणं भंते! केवइया आहारगसरीरा पण्णत्ता?, गो०! दुविहा पण्णत्ता, तंजहा-बद्धे०, मुक्के०, तत्थ णंजे ते बद्धेल्लया तेणं नत्थि। तत्थ णंजे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा, (4) तेयग कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरातहा भाणियव्वा ॥सूत्रम् 418 // नेरइयाणं भंते केवइया ओरलियसरीरेत्यादि। द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रूपेणैव नारकेषु सत्त्वमसेयम्, न सद्रूपेण / अत एवोक्तम्, तत्र यानि बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावान्मुक्तानि तु प्राक्तिर्यगादि 0 भंते' इति पदं न वर्तते। ®गा। [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 418 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि०। औप० काल: 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो नरकदण्डके बद्धमुक्त शरीरपञ्चक Hथा। // 312 //