SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि शा० उपक्रमः। श्रीहेमचन्द्र सूरि वृत्तियुतम्। // 311 // सूत्रम्४१४-४१७ 1.3.3 कालप्रमाणमा 1.3.3.2 औप० कालः सहस्रपृथक्त्वम्, द्विप्रभृत्या नवभ्यः समयप्रसिद्ध्या पृथक्त्वमुच्यते, मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्त- [2] उपक्रमः। भेदात्तदेवेह लघुतरं द्रष्टव्यम् 3 // 415 // तथैव तैजसान्याह- केवइया णं भंते! तेयगेत्यादि / एतानि बद्धान्यनन्तानि भवन्ति, 1.3 प्रमाणम्। कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि, क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि, द्रव्यत: सिद्धेभ्योऽनन्तगुणानि, द्रव्यादिचतुर्भेदाः अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात् / नन्वौदारिकस्यापि स्वामिनो विद्यन्तेऽनन्ता न च तान्येतावत्सङ्ख्यान्युक्तानि / अत्रोच्यते, औदारिकं मनुष्यतिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदंतु चतुर्गतिकानामप्यस्ति, साधारणशरीरिणांच प्रतिजीवमेकैकं प्राप्यते। ततस्तैजसानि सर्वसंसारिजीवसङ्खयानि भवन्ति, संसारिणश्च जीवा: सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि / सर्वजीवसङ्घयां तु न प्राप्नुवन्ति, विभा०नि०। सिद्धजीवानां तदसम्भवात् / सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्तेऽतः सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवा 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योस्तत्सङ्खान्यभिहितानि / मुक्तान्यप्यनन्तानि, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये पम सागरोपमा जीवाजीवोप्रदेशास्तत्तुल्यानि, द्रव्यतःसर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशि वराशिनैवगुणितो जीववर्गोभण्यते, एतावत्सङ्ख्यानि तानि भवन्ति? नेत्याह- जीववग्गस्स अणंतभागोत्ति / सर्वजीवा:सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि, तानि च तैरेव गुणितानि, ततोऽसत्कल्पनया दशकोटिसङ्ख्यः, सद्भावतस्त्वनन्तानन्तसङ्खयो जीववर्गो भवति, तस्यानन्ततमें कल्पनया शततमे भाग एतानि वर्तन्तेऽत: सद्भावतोऽनन्तान्यपि किल दशलक्षसङ्ख्यानि तानि सिद्धानि / किं कारणं जीववर्गसङ्घयान्येव न भवन्ति? उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैर्भिद्यन्ते तानि तान्यसङ्खयेयकालादूर्ध्वं तंत 0'तु' न वर्तते। जीवराशिनैवजीवराशिर्गुणितो...। 0 व्याः। 7 ...नन्तगुणकल्पनया। भयरूपाणां वैक्रियादिशरीराणामोघतः बद्धमुक्त सडधा। // 311 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy