SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 310 // [[1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 414-417 केवइयाणंभंते! आहारगससरीरापं०? गो०! दुविहा०पं० बद्धे० मुक्के / तत्थणजे ते बद्धेल्लया तेणं सिया अत्थि सिया नत्थि, जइ अत्थि जहण्णेणं एगो वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहत्तं / मुक्केल्लया जहा ओरा० तहा भाणियव्वा ॥सूत्रम् 415 // केवतिया णं भंते! तेयगसरीरा पं०?, गो०! दुविहा पं०। तं०- बद्धेल्लया य मुक्केल्लया य / तत्थ णं जे ते बद्धलया ते णं अणंता अणंताहि उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ अणंता लोगा, दव्वओ सिद्धेहिं अणंतगुणा, सव्वजीवाणं अणंतभागूणा / तत्थ णंजे ते मुक्केल्लया तेणं अणंता अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो अणंता लोगा दव्वओसव्वजीवेहिं अणंतगुणा सव्वजीववग्गस्स अणंतभागो।।सूत्रम् 416 / / __ केवइया णं भंते! कम्मयसरीरा पं०?, गोo! दुविहा पण्णत्ता, तंजहा- बद्धे० मुक्के० / जहा तेयगसरीरा तहा कम्मगसरीरा वि भाणियव्वा ॥सूत्रम् 417 // केवइयाणं भंते! वेउब्विया? इत्यादि / तत्र नारकदेवानामेतानि सर्वदैव बद्धानिसम्भवन्ति, मनुष्यतिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले, ततः सामान्येन चतुर्गतिकानामपिजीवानाममूनि बद्धान्यसङ्खयेयानि लभ्यन्ते, तानि च कालतोऽसङ्खयेयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवर्त्यसङ्खयेयश्रेणीनां यः प्रदेशराशिस्तत्सङ्ख्यानि भवन्ति / मुक्तानि यथौदारिकाणि तथैव 2 // 414 // अथौघत एवाहारकाण्याह- केवइया णं भंते! आहारगे त्यादि। एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य सम्भवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यतः समयमुत्कृष्टतस्तु षण्मासान्यावदभिहितम् / अत उक्तं बद्धानि कदाचित्सन्ति कदाचिन्न सन्ति, यदि भवन्तितदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टतस्तु 0ग। 0 संभवन्ति। 0 समय उत्कृ...। कालप्रमाणम्। |1.3.3.2 विभा०नि०। औप० काल: 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमो जीवाजीवोभयरूपाणां वैक्रियादिशरीराणामोघतः बद्धमुक्त सइया। // 310 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy