________________ भूमिका। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 11 // सूत्रम् 4 कालिको ज्ञानयोर्मध्ये प्रस्तुत उत्कालिस्योद्देशादीति प्रतिज्ञा। अणुओगो य पवत्तइ ।सूत्रम् 4 // जइ अंगबाहिरस्सेत्यादि / यद्यङ्गबाह्यस्योद्देशादिः, किमसौ कालिकस्य प्रवर्त्तत उत्कालिकस्य वा? द्विधाऽप्यङ्गबाह्यस्य सम्भवादितिभावः। तत्र दिवसनिशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकम्, उत्तराध्ययनादि। यत्तु कालवेलामात्रवर्ज शेषकालानियमेन पठ्यते तदुत्कालिकम्, आवश्यकादि। अत्र गुरुः प्रतिवचनमाह- कालियस्सवीत्यादि। कालिकस्याप्यसौ प्रवर्तत उत्कालिकस्यापि, इदं पुनः प्रस्तुतं प्रस्थापनम्, प्रारम्भं प्रतीत्योत्कालिकस्यासौ मन्तव्यः। आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृदयम् // 4 // जइ उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं आवस्सगस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ? आवस्सगवइरित्तस्स उद्देसोसमुद्देसो अणुण्णा अणुओगोय पवत्तइ? आवस्सगस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो यपवत्तइ, आवस्सगवइरित्तस्स वि उद्देसो समुद्देसो अणुण्णा अणुयोगोय पवत्तइ / इमं पुण पट्ठवणं पडुच्च आवस्सगस्स अणुओगो ॥सूत्रम् 5 // उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति / यद्युत्कालिकस्योद्देशादिस्तत्किमावश्यकस्यायं प्रवर्त्तते यद्वावश्यकव्यतिरिक्तस्य?, उभयथाप्युत्कालिकस्य सम्भवादिति परमार्थः। तत्र श्रमणैः श्रावकैश्चोभयसन्ध्यमवश्यंकरणादावश्यकं सामायिकादिषडध्ययनकलापः। तस्मात्तु व्यतिरिक्तं भिन्नं दशवैकालिकादि। गुरुराह- आवस्सगस्सवी त्यादि। (c) जइ उक्कालिअस्स अणुओगो किं आवस्सगस्स अणुओगो? आवस्सगवतिरित्तस्स अणुओगो?, आवस्सगस्सवि अणुओगो आवस्सगवतिरित्तस्सवि Bअणुओगो, इमं पुण पट्ठवणं पडुच्च आवस्सगस्स अणुओगो' इत्यादि रूपेणैव संपूर्ण सूत्रमस्ति / सूत्रम् [6] अङ्गबाह्योत्कालिकरूपस्यावश्यकस्योद्देशादीति प्रतिज्ञा।