SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सूत्रम् 3 श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 10 // जइ सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगोय पवत्तइ, किं अंगपविट्ठस्स उद्देसो समुद्देसोअणुण्णा अणुओगोयपवत्तइ?, भूमिका। अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ?, अंगपविट्ठस्सवि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, अंगबाहिरस्सवि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, इमं पुण पट्ठवणं पडुच्च अंगबाहिरस्स वि उद्देशो समुद्देसो अणुण्णा [4] अङ्गअणुओगो य पवत्तइ // सूत्रम् 3 // प्रविष्टाङ्ग बाह्यश्रुतयदीत्यादि। यद्युक्तक्रमेण श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञानुयोगश्च प्रवर्त्तते, तर्हि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताङ्गबाह्य ज्ञानयोर्मध्ये स्येति?, तत्राङ्गेषु प्रविष्टम्, अन्तर्गतमङ्गप्रविष्टं श्रुतम्, आचारादि, तद्बाह्यं तूत्तराध्ययनादि। अत्र गुरुर्निर्वचनमाह- अंग प्रस्तुतेऽङ्गबा ह्यस्योद्देशापविट्ठस्सवीत्यादि, अपिशब्दौ परस्परसमुच्चयार्थौ / अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्त्ततेऽङ्गाबाह्यस्यापि / इदं पुन:प्रस्तुतं प्रस्थापन दीतिप्रतिज्ञा। प्रारम्भं प्रतीत्याश्रित्याङ्गबाह्यस्य प्रवर्त्तते नेतरस्य / आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेति भावः॥३॥ अत्राङ्ग-सत्रमा बाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह कालिकोजइ अंगबाहिरस्स उद्देसो अणुण्णा अणुओगो य पवत्तइ, किं कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ? त्कालिकश्रुत ज्ञानयोर्मध्ये उक्वालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ? कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, प्रस्तुत उत्काउक्कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ / इमं पुण पट्टवणं पडुच्च उक्कालियस्स उद्देसो समुद्देसो अणुण्णा लिस्योद्देशा दीति प्रतिज्ञा। 7 किमि'त्यधिकम्। 0 शेष पाठः, 'उद्देशो जाव पवत्तइ, अणंगपविठ्ठस्स (अंगबाहिरस्स- प्र०) वि उद्देशो जाव पवत्तइ, इमं पुण पट्ठवणं पडुच्च अणंगपविठ्ठस्स अणुओगो (सू०३)' इति रूपेण वर्तते।0 जइ अणंगपविट्ठस्स अणुओगो, किं कालिअस्स अणुओगो? उक्कालिअस्स अणुओगो?, कालिअस्सवि अणुओगो उक्कालिअस्सवि अणुओगो, इमं पुण पट्ठवणं पडुच्च उक्कालिअस्स अणुओगो' इत्यादि मात्रं सूत्रमस्ति। // 10 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy