________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 297 // (1) जोतिसियाणंभंते! देवाणं (केवइ०?,)जाव गो!जह सातिरेगं अट्ठभागपलिओवमं उक्को० पलिओवमंवाससतसहस्समब्भहियं / जोइसी (सिय) भंते! देवीणं (केवइ०), जाव गो०! जहन्नेणं अट्ठभागपलिओवम उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं (स्समब्भ) अब्भहियं / (2) चंदविमाणाणं भंते! देवाणं (केव०?, गो०!) जाव जह० चउभागपलिओवम उक्को० पलिओवमं वाससतसहस्सा(मन्भ)हियं / चंदविमाणाणं भंते! देवीणं (गो०!) जाव जह० चउभागपलिओवमं उक्को० अद्धपलि ओवमंपण्णासाए वाससहस्सेहिं अब्भहियं / (3) सूरविमाणाणंभंते! देवाणं, (गो०!) जहं० चउभागपलिओवमं, उक्को० पलिओवमं वाससहस्सा(मब्भ)हिये, सूरविमाणाणं भंते देवीणं, (गो०!) जाव जहं० चउभागपलिओवमं, उक्को० अद्धपलिओवमं, पंचहिं वाससएहिं अ(महि)धियं, / (4) गहविमाणाणं भंते देवाणं (गो०!) जह० चउभागपलिओवमं, उक्को० पलिओवमं / गहविमाणाणं भंते! देवीणं, (गो०!) जावजहं० चउभागपलिओवमं, उक्को० अद्धपलिओवमं / (5) णक्खत्तविमाणाणं भंते! देवाणं, जाव गो०! जह० चउभागपलिओवमं उक्को० अद्धपलिओवमं / णक्खत्तविमाणाणं भंते! देवीणं जाव गो० जहन्नेणं चउभागपलिओवमं, उक्को० सातिरेगं चउभागपलिओवमं / (6) ताराविमाणाणं भंते! देवाणं जाव गो०! जह० सातिरेगं अट्ठभागपलिओवमं, उक्को० चउभागपलिओवमं / ताराविमाणाणं भंते! देवीणं (कवेइअं० पण्णत्ता?), जाव गो०! जह० अट्ठभागपलिओवम, उक्कोल्सातिरेगं अट्ठभागपलिओवमं ।सूत्रम् 390 // (1) वेमाणियाणं भंते! देवाणं (केव० पण्णत्ता?),जावगो०!जह पलिओवमं, उक्को० तेत्तीसंसागरोवमाई। वेमाणी(णिआ)णं भंते! देवीणं (केवइ० पण्णत्ता?), जाव गो०! जहं० पलिओवमं, उक्को० पणपण्णं पलिओवमाई। (2) सोहम्मे णं भंते! कप्पे देवाणं, केवतिकालं ठिती पन्नत्ता? गो०! जह० पलिओवमं, उक्को० दोन्नि सागरोवमाई। सोहम्मे णं भंते! कप्पे (परिणहिआ) [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम 384-391 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि० औप० कालः। ii.अद्धापल्योपम सागरोपमयोरसुरकुमारादिशेष दण्डकानामायुःस्थिति द्वारेण कथनम्। // 297 //