________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। सूत्रम 383 | // 291 // कालप्रमाणम्। 1.3.3.2 स्थितिरायुःकर्मानुभवपरिणतिः / इह यद्यपि कर्मपुद्गलानांबन्धकालादारभ्य निर्जरणकालं यावत्सामान्येनावस्थितिः, कर्म [1] उपक्रमः। शास्त्रेषु स्थितिः प्रतीता (ग्रन्थाग्रं 4000) तथाप्यायुःकर्मपुद्गलानुभवनमेव जीवितं रूढम् / शास्त्रकारस्यापि च दशवर्ष शा० उपक्रमः। 1.3 प्रमाणम्। सहस्रादिकां स्थिति प्रतिपादयतस्तदेवाभिधातुमभिप्रेतम्, अन्यथा बद्धेनायुषा प्राग्भवे यावन्तं कालमवतिष्ठते जन्तुस्तेन द्रव्यादिचतुर्भेदाः समधिकैव दशवर्षसहस्रादिका स्थितिरुक्ता स्यात् / न चैवम्, तस्मान्नारकादिभवप्राप्तानांप्रथमसमयादारभ्यायुषोऽनुभवकाल एवावस्थिति:, सा च नारकाणामौघिकपदे जघन्यतो दश वर्षसहस्राण्युत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमाणि / रत्नप्रभायां जघन्या तथैवोत्कृष्टा तु सागरोपमम् / अपर्याप्तपदे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, ततः परमवश्यमेषां पर्याप्तत्वसम्भवाद्। विभा०नि० पर्याप्तपदेचापर्याप्तकालेन हीनौधिक्येव स्थितिर्द्रष्टव्या। एवमन्यास्वपि पृथिवीषु वाच्यम् / नवरमुत्कृष्टा स्थिति:सर्वास्वित्थम औप० काल:। वसेया, सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा / तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु॥१॥ (बृहत्सं० २२३)त्ति, Ri.अद्धापल्योपम जघन्या तु, जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिये (बृहत्सं० 234) त्यादिक्रमाद्भावनीया। अपर्याप्तकालस्तु सर्वत्रान्त सागरोपमयोः। मुहूर्तमेव, अपर्याप्तकाले चौधिकस्थितेर्विशोधिते सर्वत्र शेषा पर्याप्तस्थितिः / अपर्याप्ताश्च नारका देवा असङ्खयेयवर्षायुष्क रत्नप्रभादि नारकाणमायुः तिर्यमनुष्याश्च करणत एव द्रष्टव्याः, लब्धितस्तु पर्याप्ता एव / शेषास्तु लब्ध्याऽपर्याप्ताश्चपर्याप्ताश्च सम्भवन्ति / तदेवं पूर्वाभिहितं स्थितिद्वारेणचतुर्विंशतिदण्डकमनुसृत्य नारकाणामायुःस्थितिनिरूपिता॥ 383 // अथासुरकुमाराणां निरूपयितुमाह निरूपणंप्रयोजन कथनचा (1) असुरकुमाराणं भंते! देवाणं केवतिकालं ठिती पं०?, गो०! जहन्नेणं दस वाससहस्साइं उक्कोसेणं सातिरेगं सागरोवमं, // 291 // सागरोपममेकं त्रीणि सप्त दश च सप्तदश तथैव द्वाविंशतिः / त्रयस्त्रिंशद्यावत् स्थितिः सप्तत्स्वपि क्रमेण पृथ्वीषु / / 1 / / ॐ या प्रथमायां ज्येष्टा सा द्वितीयायां कनिष्ठा भणिता। 0 इअं।