SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 290 // जोणिय मणूस देवाणं आउयाई मविजंति // सूत्रम् 382 / / ( // 138 // ) से किंतं अद्धापलिओवमे, इत्यादि / इदमप्युद्धारपल्योपमवत्सर्वं भावनीयम्, नवरमुद्धारकालस्येह वर्षशतमानत्वाव्यावहारिकपल्योपमे सङ्खयेया वर्षकोट्योऽवसेयाः, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति // 377-382 // (1) णेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता?, गो०! जहन्नेणं दस वाससहस्साई उक्कोसेणू तेत्तीसं सागरोवमाई, (2) रयणप्पभापुढविणेरइयाणं भंते! केवतियंकालं ठिती पं०?, गो०! जहन्नेणं दस वाससहस्साई उक्कोसेणं एवं सागरोवमं, अपजत्तगरयणप्पभापुढविणेरइयाणं भंते! केवतिकालं ठिती पं०?, गो०! जहन्नेणं (वि) अंतोमुहत्तं उक्को(सेणवि) अंतो(मुहत्तं), पज्जत्तग (रयणप्प० नेरइयाणं भंते! केवइ० पं०?, गो०!) जाव जह० दसवाससहस्साई अंतोमुत्तूणाई, उक्कोसेणं (एगं) सागरोवर्म अंतोमुहत्तू(तो)णं, (3) सक्करप्पभा(हा)पुढविणेरइयाणं भंते! केवतिकालं ठिती पं०?, गो०! जहन्नेणं (एग) सागरोवमं उक्कोसेणं तिण्णि सागरोवमाई, (4) एवंसेस(पुढवी)पहासुविपुच्छा भाणियव्वा, वालुयप्पभा(हा)पुढविणेरइयाणंजह० तिण्णि सागरोवमाई, उक्कोसेणं सत्त सागरोवमाई। पंकप्पभा(हा)पुढवीणेरइयाणं जह० सत्तसागरोवमाई उक्कोसेणं दस सागरोवमाई। धूमप्पहापुढवीनेरइयाणं जह० दस सागरोवमाई, उक्कोसेणं सत्तरस सागरोवमाई। तम(प्पहा)पुढविनेरइयाणं भंते केवतिकालं ठिती पन्नत्ता? गो० जहन्नेणं सत्तरससागरोवमाई, उक्कोसेणं बावीसंसागरोवमाई, तमतमापुढविनेरइयाणं भंते! केवतिकालं ठितीपं?, गो! जहन्नेणं बावीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाई।सूत्रम् 383 // यदि नारकादीनामायूंष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त! कियन्तं कालं स्थिति: प्रज्ञप्ता? स्थीयते नारकादिभवेष्वनयेति 0 368-382 सूत्राणां पाठो 138 सूत्राङ्कतया वर्तते / 0 हा। 0 गं। कौंस अंतर्गताः सर्वे पाठा मुद्रितप्रतानुसारेण / [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम 383 1.3.3 कालप्रमाणम्। 1.3.3.2 विभानि 8 औप०कालः। 1.3.3.2.1-2 ii.अद्धापल्योपम सागरोपमयोः। रत्नप्रभादिनारकाणमायुः स्थितिद्वारेणनिरूपणंप्रयोजन कथनचा // 290 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy