________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 289 // 377-382 1.3.3 कालप्रमाणम्। 1.3.3.2 से णं पल्ले एंगाहिय बेहिय तेहिया जाव भरिये वालग्गकोडीणं / ते णं वालग्गा नो अग्गी डहेजा, नी वाऊ हरेज्जा, नो कुच्छेज्जा, नो [1] उपक्रमः। पलिविद्धसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा / ततो णं वाससते 2 गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए शा० उपक्रमः। 1.3 प्रमाणम्। निल्लेवे निट्ठिए भवति, सेत्तं वावहारिए अद्धापलिओवमे। एएसिं पल्लाणं कोडाकोडी हविज दसगुणिया। तं वावहारियस्स द्रव्यादिचतुर्भेदाः अद्धासागरोवमस्स एगस्स भवे परीमाणं ।।१०९।।।सूत्रम् 379 / / सूत्रम् एएहिं वावहारिएहिं अद्धापलिओवम सागरोवमेहिं कि पओयणं? एएहिं जाव नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविनति / सेत्तं वावहारिए अद्धापलिओवमे ॥सूत्रम् 380 // से किं तं सुहमे अद्धापलिओवमे? 2 से जहानामते पल्ले सिया जोयणं आयाम विक्खंभेणं, जोयणं उट्टे उच्चत्तेणं, तं तिगुणं विभा०नि०। सविसेसं परिक्खेवेणं; सेणं पल्ले एगाहिय बेहिय तेहिय जाव भरिए वालग्गकोडीणं / तत्थ णं एगमेगे वालग्गे असंखेज्जाइंखंडाई 1.3.3.2.1-2 कजति / ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगहणाओ असंखेज्जगुणा। तेणं ii.अद्धापल्यो वालग्गा णो अग्गी डहेजा, नो वाऊ हरेज्जा, नो कुच्छेजा, नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा / ततोणं वाससते 2 गते सागरोपमयोः। i. सूक्ष्म। एगमेगंवालग्गं अवहाय जावइएणं कालेणं से पल्लेखीणे नीरए निल्लेवे निट्ठिए भवति / से तंसुहुमे अद्धापलिओवमे। एएसिं पल्लाणं ii. व्यवहारिके कोडाकोडी हवेज दसगुणिया। तंसुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥११०॥सूत्रम् 381 // भेदे प्रयोएएहिं सुहुमेहिं अद्धापलिओवम सागरोवमेहिं किं पओयणं? एतेहिं सुहमेहिं अद्धापलिओवम सागरोवमेहिं णेरतिय तिरिय 0एगाहिअबेआहिअतेआहिअ। 0 एषां पञ्चानां पदानां स्थाने 'जाव' इति वर्तते। 0 सि। 0 भविज। 7 व। 0 रि। 0 इमे पदे न स्तः। OR एगाहिअबेआहिअतेआहि। 7 एषां पञ्चां पदानां स्थाने 'जावे'ति वर्तते। 0 भविज।®रि®तिरिक्ख जोणिय मणुस्स...। औप० कालः। जनच। // 289 //