SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ शा०उपक्रमः। // 288 // सूत्रम् |377-382 1.3.3 कालप्रमाणम्। 1.3.3.2 श्रीअनुयोग गतार्थमेव / तत्थ णं एगमेगे वालग्गे असंखेज्जाइ मित्यादि। पूर्वं वालाग्राणि सहजान्येव गृहीतानि, अत्र त्वेकैकमसङ्खयेय- [1] उपक्रमः। द्वारं मलधारिस खण्डीकृतं गृह्यत इति भावः। एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह- ते णं वालग्गा दिट्ठीओगाहणाओ, श्रीहेमचन्द्र 1.3 प्रमाणम्। सूरि वृत्ति- इत्यादि / तानि खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनात: असङ्खयेयभागमात्राणि। दृष्टिश्चक्षुरोत्पन्नदर्शनरूपा, द्रव्यादिचतुर्भेदाः युतम्। सावगाहते परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्त्विह दृष्ट्यवगाहना प्रोच्यते / ततोऽसङ्खयेयभागवर्तीनि प्रत्येक वालाग्रखण्डानि मन्तव्यानि / इदमुक्तं भवति यत्पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थ: पश्यति तदसङ्ख्येयभागमात्राण्येकैकशस्तानि भवन्ति / द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह- सुहमस्सेत्यादि। अयमत्र भावार्थः, सूक्ष्मपनकजीवशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्घयेयगुणानि प्रत्येकं तानि भवन्ति, बादरपृथिवीकायिकपर्याप्तशरीतुल्यानीति वृद्धवादः। एषां च विभा०नि० वालाग्रखण्डानामसङ्खयेयत्वात्प्रतिसमयमुद्धारे किल सङ्खयेया वर्षकोट्योऽतिक्रामन्ति, अत: सङ्खयेयवर्षकोटिमानमिदम- औप० कालः। वसेयम्, शेषं तूक्तार्थप्रायम्॥१०८॥३७४॥यावज्जावइया अड्डाइजाणं उद्धारसागरोवमाणमित्यादि।यावन्तोऽर्द्धतृतीयसागरोपमेषु / ii.अद्धापल्यो उद्धारसमयावालाग्रोद्धारोपलक्षिता:समया उद्धारसमयाः। एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीपसमुद्रा यथोक्तेनोद्धारेण प्रज्ञप्ताः, सागरोपमयोः। i. सूक्ष्म। असङ्खयेया इत्यर्थः // ३७५-७६॥उक्तमुद्धारपल्योपममथाद्धापल्योपमं निरूपयितुमाह ii. व्यवहारिके से किं तं अद्धापलिओवमे? 2 दुविहे पण्णत्ते / तंजहा- सुहुमे य वावहारिए य॥ सूत्रम् 377 // भेदे प्रयोतत्थ णंजे से सुहुमे से ठप्पे // सूत्रम् 378 // तत्थ णंजे सेवावहारिए से जहानामए पल्ले सिया जोयणं आयाम विक्खंभेणं, जोयणंउटुंउच्चत्तेणं, तंतिगुणंसविसेसं परिक्खेवेणं, 0 जाव तत्थ णं.... I (c) 'किम् ?' इत्यधिकम्। 0 इहे'ति पदं न वर्तते। 1.3.3.2.1-2 जनद्या // 288 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy