________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 285 // सरीरोगाहणाओ असंखेनगुणा / तेणं वालग्गाणो अग्गी डहेज्जा, णो वाऊ हरेज्जा, णो कुच्छेज्जा, णो पलिविद्धसेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा / तओ णं समए 2 एगमेगं वालग्गं अवहाय जावतितेणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवति, से तं सुहुमे उद्धारपलिओवमे / एतेसिं पल्लाणं कोडाकोडी हवेज दसगुणिया / तं सुहुमस्स उद्धारसागरोवमस्स उ एगस्स भवे परीमाणं / / १०८॥सूत्रम् 374 // एएहिं सुहमेहिं उद्धारपलिओवमसागरोवमेहिं किंपओअणं? एतेहिं सुहुमेहिं उद्घारपलिओवम सागरोवमेहिं दीवसमुद्दाणं उद्धारे घेप्पति // सूत्रम् 375 // __ केवतियाणं भंते! दीवसमुद्दा उद्धारेणं पन्नत्ता?, गो०! जावइया णं अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवतिया णं दीवसमुद्दा उद्धारेणं पण्णत्ता, से तंसुहुमे उद्धारपलिओवमे / सेतं उद्धारपलिओवमे।सूत्रम् 376 // से किं तं ओवमिए, इत्यादि। उपमया निवृत्तमौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः / तच्च द्विधा पल्योपमं सागरोपमंच। तत्र धान्यपल्यवत्पल्यो वक्ष्यमाणस्वरूपः, तेनोपमायस्मिन्तत्पल्योपमम्। तथा महत्त्वसाम्यात्सागरेणोपमा यत्र तत्सागरोपमम्॥३६८॥ तच्च पल्योपमंत्रिधा तद्यथा, उद्धारपलिओवमेय त्यादि। तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्वारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणमपोद्धरणमपहरणम्, उद्धारः, तद्विषयं तत्प्रधानं वा पल्योपम मुद्धारपल्योपमम् / तथाऽद्धति कालः, स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येक वर्षशतलक्षण उद्धारकालो गृह्यते। अथवा यो नारकाद्यायुःकालः प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, हे। 7 सि। रि0 सुहुमउद्धार..। एतेहिं...सागरोवमेहिं' पदानि न वर्तन्ते। 0त्र। "......पलिओवमे', इत्यादि" इति पाठो वर्तते। [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 368-376 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि० औप० कालस्य 1.3.3.2.1-2 पल्यो० साग पल्यो०स्य . उद्धार, Jii.अद्धा, iii. क्षेत्रेति। i. उद्धारस्य सूक्ष्म iii व्यवहारिकेति द्वीपसमुद्र सङ्ग्याप्रमाण प्रयोजनम्। // 285 //