________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 284 // से किंतंपलिओवमे?, 2 तिविहे पण्णत्ते, तंजहा- उद्धारपलिओवमे य अद्धापलिओवमे यखेत्तपलिओवमे य॥सूत्रम् 369 / / से किं तं उद्धारपलिओवमे?, 2 दुविहे पण्णत्ते, तंजहा- सुहमे य वावहारिए य॥ सूत्रम् 370 // तत्थ णंजे से सुहुमे से ठप्पे // सूत्रम् 371 // . तत्थ णंजे से वावहारिए से जहानामए पल्ले सिया जोयणं आयाम विक्खंभेणं, जोयणं उई उच्चत्तेणं, तं तिगुणंसविसेसं परिरएणं, से णं एगाहिय बेहिय तेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे संनिचिते भरिए वालग्गकोडीणं / ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसिज्जा, णो पूइत्ताए हव्वमागच्छेज्जा, तओणं समए 2 एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्लेखीणे नीरए निल्लेवे णिट्ठिते भवति, सेतं वावहारिए उद्धारपलिओवमे / एएसिंपल्लाणं कोडाकोडी हवेज दसगुणिता / तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं // 107 // सूत्रम् 372 // एतेहिं वावहारियउद्धारपलिओवमसागरोवमेहिं किं पयोयणं? एतेहिं वावहारियउद्धारपलिओवम सागरोवमेहिं णत्थि किंचिपओयणं, केवलं तुपण्णवणा पण्णविन्जति। सेतं वावहारिए उद्धारपलिओवमे।सूत्रम् 373 // से किं तं सुहुमे उद्धारपलिओवमे?, 2 से जहानामए पल्ले सिया जोयणं आयाम विक्खंभेणं, जोयणं, उड्डे उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, सेणं पल्ले एगाहिय बेहिय तेहिय उक्कोसेणं सत्तरत्तपरूढाणं सम्मट्टे सन्निचिते भरिते वालग्गकोडीणं / तत्थ णं एगमेगे वालग्गे असंखेन्जाइं खंडाई कजति / ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहमस्स पणगजीवस्स 0'य' न वर्तते। व। 0 क्खेवेणं। 0 सेणं पल्ले एगाहिअबेआहिअतेआहि। 7 सत्तरत्तरूढाणं संसढे। 0 हे। रि। O'तु' नास्ति। उव्वेहेणं तं...I®बेआहिअतेआहिअ। (r) संसहे। [9] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 368-376 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि० औप० कालस्य 1.3.3.2.1-2 पल्या० साग० पल्यो०स्य 1.उद्धार, 1.अद्धा . क्षेत्रेति। 1. उद्धारस्य iiसूक्ष्म |i.ii व्यवहारिकेति। द्वीपसमुद्र सड्याप्रमाण प्रयोजनम्। // 284 //