________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 283 // सीसपहेलिया। एताव ताव गणिए, एयावए चेव गणियस्स विसए, अतोपरं ओवमिए।सूत्रम् 367 // // 137 // ) [1] उपक्रमः। शा० उपक्रमः। शेषं गतार्थं यावद्ध ठुस्स गाहा / हृष्टस्य तुष्टस्य, अनवकल्पस्य जरसाऽपीडितस्य, निरुपक्लिष्टस्य व्याधिना प्राक्साम्प्रतं १.३प्रमाणम्। अवाऽनभिभूतस्य, जन्तोर्मनुष्या देरेक उच्छ्रासयुक्तो नि:श्वास उच्छ्रासनि:श्वासः, एष प्राण उच्यते। शोकजरादिभिरस्वस्थस्य। द्रव्यादिचतुर्भेदाः जन्तोरुच्छ्रासनि:श्वासः त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानम् / सत्त पाणूणीत्यादि श्लोकः। सप्त प्राणायथोक्तस्वरूपाः स एकः स्तोकः, सप्त स्तोका: स एको लव:, लवानां सप्तसप्तत्यायो निष्पद्यत एष मुहूर्तो व्याख्यातः। साम्प्रतंसप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छ्राससङ्ख्यया विशेषतो निरूपयितुमाह- तिण्णि सहस्सागाहा। अस्या भावार्थः, सप्तभिरुच्छ्वासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लव एकोनपञ्चाशदुच्छ्रासाः सिद्धाः, एकस्मिंश्चमुहर्ते लवा:सप्तसप्ततिनिर्णीताः / अत एकोनपञ्चाशत्सप्त-8 सप्तत्या गुण्यते ततो यथोक्तमुच्छासनिःश्वासमानं भवति, उच्छ्रासशब्दस्योपलक्षणत्वात् / अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाःप्राक्कालानुपूर्व्यामेव निर्णीतार्थाः। एताव ताव गणिए, इत्यादि। एतावच्छीर्षप्रहेलिकापर्यन्तमेव तावद्गणितम्, एतावतामेव शीर्षप्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाड्रस्थानानां दर्शनादेतावदेव गणितं भवति न परत इति भावः / एतावानेव च यः शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य विषयः, गणितस्य प्रमेयमित्यर्थः। अतः परंसर्व मौपमिकम्॥३६७॥ तदेव निरूपयितुमाह से किंतं ओवमिए?.२ दुविहे पण्णत्ते, तंजहा-पलिओवमे य सागरोवमे य॥सूत्रम् 368 // Oएयावया चेव। ©या। 0 एत्तोऽवरं ओवमिए पवत्तई', इति पाठो वर्तते / 7 366-67 सूत्रयोः पाठो 137 सूत्राङ्कतया वर्तते। चा। 0 एयावया सूत्रम् 367 1.3.3 कालप्रमाणम्। 1.3.3.2 विभा०नि०। गणित विषयानामावलिकादारभ्य शीर्षप्रहेलिकान्ताना निरूपणम्। सूत्रम् 368-376 1.3.3.2 विभा०नि० औप० कालस्य 1.3.3.2.1-2 पल्यो० साग०। // 283 // चेव।