SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। सूत्रम् 366 // 281 // 1.3.3 कालप्रमाणम्। 1.3.3.2 पादनात् / यत उक्तम्, असंखेज्जासु णं भंते! ओस्सप्पिणिउसप्पिणीसु केवइया समया पण्णत्ता?, गोयमा!, असंखेज्जा, अणंतासु णं [1] उपक्रमः। भंते? ओस्सप्पिणिउसप्पिणीसु केवइया समया पण्णत्ता? गोयमा! अणंता तदेतत्कथम् / अत्रोच्यते, अस्त्येतत्किन्तु पाटनप्रवृत्त शा० उपक्रमः। 1.3 प्रमाणम्। पुरुषप्रयत्नस्याचिन्त्यशक्तित्वात्प्रतिसमयमनन्तानां सङ्घातानां छेदः सम्पद्यते, एवं च सत्येकस्मिन्समये यावन्तः सङ्घाता द्रव्यादिचतुर्भेदाः श्छिद्यन्ते तैरनन्तैरपिस्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताःस्थूलतरसङ्घाता एकस्मिन्पक्ष्मण्यसङ्खयेया एव भवन्ति। तेषांचक्रमेण छेदनेऽसङ्खयेयैः समयैः पक्ष्म छिद्यतेऽतो न कश्चिद्विरोधः / इत्थं च विशेषत: सूत्रेऽनुक्तमप्यवश्यं प्रतिपत्तव्यमन्यथा , ग्रन्थान्तरैः सह विरोधप्रसङ्गात्सूत्राणांच सूचामात्रत्वादिति। ततोऽङ्खयेयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानु विभा०नि०। भवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वादे तोऽविणंसुहुमतराए समए, इति सामा समयप्ररूपणा। न्येनैवोक्तवानिति / एकस्मादुपरितनपक्षमच्छेदकालादसङ्ख्याततमोऽशः समय इति स्थितम् / युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्चनगरादिप्रस्थितानवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात्प्रतिक्षणंबहून्नभः प्रदेशान्विलयाचिरेणैवेष्टदेशप्राप्त भवनीया। यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लड़येत्तदा सङ्खयेयोत्सर्पिणीभिरेवेष्टदेशं प्राप्नुयाद् अंगुलसेढीमित्ते ओस्सप्पिणीओं असंखेज्जे (आवश्यक नि० 37) इत्यादिवचनादिति भावः / न चातीन्द्रियेष्वर्थेष्वेकान्तेन युक्तिनिष्ठैर्भाव्यम्, सर्वज्ञवचनप्रामाण्याद्, उक्तं च, आगमश्चोपपत्तिश्च, सम्पूर्ण विद्धि लक्षणम् / अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये॥१॥आगमश्वाप्तवचनमाप्तं दोषक्षयाद्विदुः / वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसम्भवात्॥२॥उपपत्तिर्भवेद्युक्तिर्या सद्भावप्रसाधिका / साऽन्वयव्यतिरे-8 // 281 // असङ्ख्येयासु भदन्त! उत्सर्पिण्यवसर्पिणीषु कियन्तः समयाः प्रज्ञप्ता:? गौतम! असङ्ख्येयाः, अनन्तासु भदन्त! उत्सर्पिण्यवसर्पिणीषु कियन्तः समयाः प्रज्ञप्ता:? गौतम! अनन्ताः। ॐ अव। 0 प्ति। 0 अङ्गुलमात्रश्रेणी उत्सर्पिण्योऽसङ्ख्येयाः। O (दृष्टि)' इत्यधिकम् /
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy