________________ |श्रीअनुयोग द्वारंमलधारि |श्रीहेमचन्द्र सूरि वृत्तियुतम्। // 279 // |1.3.3 1.3.3.2 विशिष्टसामर्थ्यानुपपत्ते:, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः। अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते। [1] उपक्रमः। बलं सामर्थ्यं तदस्यास्तीति बलवान्। युगं सुषमदुष्षमादिकालः सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्। शा० उपक्रमः। 1.3 प्रमाणम्। कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणम् / जुवाणे त्ति, युवा यौवनस्थः प्राप्तवया एष इत्येवम्, अणतिव्यपदिशति लोको यमसौ निरुक्तिवशाधुवानः। बाल्यादिकालेऽपि दारकोऽभिधीयतेऽतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम् / सूत्रम् 366 अल्पशब्दोऽभाववचनः, अल्प आतङ्कोरोगो यस्य स तथा, निरातङ्क इत्यर्थः / स्थिर: प्रकृतपटं पाटयतोऽकम्पोऽग्रहस्तो छ कालप्रमाणम्। हस्ताग्रं यस्य स तथा। दृढंपाणिपादयस्य पाश्वौं पृष्ठ्यन्तरेच, ऊरूच परिणतेपरिनिष्ठिततांगते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः / तलयमलयुयल परिघणिभबाहुः तलौ तालवृक्षौ, तयोर्यमलंसमश्रेणीकं ययुगलंद्वयम्, परिघश्चार्गला, तन्निभौतत्सदृशौ , विभा०नि०। समयप्ररूपणा। दीर्घसरलपीनत्वादिना बाहू यस्य स तथा। आगन्तुकोपकरणजं सामर्थ्यमाह- चर्मेष्टका द्रुघण मुष्टिकसमाहतनिचितगात्रकाय: चर्मेष्टकया द्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि निबिडीकृतानि, गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविधः, कायोदेहो यस्य स तथा। चर्मेष्टकादयश्च लोकप्रतीता एव / औरस्यबलसमन्वागत आन्तरोत्साहवीर्ययुक्तः / व्यायामवत्तां दर्शयति, लङ्घन प्लवन जवनव्यायामसमर्थ:जवनशब्दः शीघ्रवचनः / छेक:प्रयोगज्ञः, दक्षःशीघ्रकारी, प्राप्तार्थोऽ-2 धिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये / कुशल आलोचितकारी। मेधावी सकृच्छुत दृष्टकर्मज्ञः / निपुण उपायारम्भकः, निपुणशिल्पोपगतःसूक्ष्मशिल्पसमन्वितः / एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानम् / स इत्थम्भूत // 279 // एकांमहतीं पटसाटिकां पट्टसाटिकांवा, पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानम्, गृहीत्वा सयराहमिति, सकृज्झटिति ®णो। 0 जु। (r) हू। उल्लौ /