________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 278 // [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 366 1.3.3 कालप्रमाणम्। 1.3.3.2 विभानि०। समयप्ररूपणा। णं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिण्णे से समए भवइ?, ण भवति, कम्हा?, जम्हा संखेजाणं पम्हाणंसमुदयसमितिसमागमेणं एगे तंतू निष्फज्जइ, उवरिल्ले पम्हम्मि अछिण्णे हेडिल्ले पम्हे न छिज्जति, अण्णंमिकाले उवरिल्ले पम्हे छिजति अण्णमि काले हेडिल्ले पम्हे छिन्नति, तम्हा से समए ण भवति / एवं वदंतं पण्णवगं चोयए एवं वदासि-जेणं कालेणं तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिण्णे से समए?, ण भवति कम्हा?, जम्हा अणंताणं संघाताणं समुदयसमितिसमागमेणं एगे पम्हे निप्फ इ, उवरिल्ले संघाते अविसंघातिए हेडिल्ले संघाते ण विसंघाडिजति, अण्णंमि काले उवरिल्ले संघाए विसंघातिजइ अण्णंमिकाले हिडिल्ले संघाए विसंघादिजइ, तम्हा से समएण भवति / एत्तोविणंसुहुमतराए समए पण्णत्ते समणाउसो! / / सूत्रम् 366 // से किं तमित्यादि / अथ कोऽयं समय इति पृष्टे सत्याह-समयस्य प्ररूपणांविस्तरवतीं व्याख्यां करिष्यामि। सूक्ष्मत्वात्संक्षेपतः कथितोऽपि नासौ सम्यक्प्रतीतिपथमवतरतीति भावः / तदेवाह-से जहानामए, इत्यादि। स कश्चिद्यथानामकोयत्प्रकारनामा देवदत्तादिनामेत्यर्थः / तुण्णागदारए सूचिक इत्यर्थः / स्याद्भवेत् / यः किमित्याह- तरुणादिविशेषणविशिष्टः पटसाटिका पट्टसाटिकां वा गृहीत्वा सयराहंझटिति कृत्वा हस्तमात्रमपसारयेत्पाटयेदिति सण्टङ्कः। अथवा स इति पूर्ववत्, यथेत्युपदर्शने, नामेति सम्भावनायाम्, ए, इति वाक्यालङ्कारे। ततश्च स कश्चिदेव तावत्संभाव्यते तुण्णागदारको यस्तरुणादिविशेषण: स्यात् / कदाचित्पटसाटिकां पट्टसाटिकांवा गृहीत्वा झटिति हस्तमात्रमपसारयेत्पाटयेदिति तथैव सम्बन्धः / तत्र तरुणः प्रवर्द्धमानवयाः।। आह-दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन? नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्तस्य चासन्नमृत्युत्वेन / ®हे। वयासी। 0 यं। 0 सी।७ उपरिल्ले। 0 भवई' इत्यधिकम् / ७ऽविअ। // 278 //