SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 277 // [1] उपक्रमः। शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 363-365 1.3.3 कालप्रमाणम्। परिअट्टा ॥१०३॥॥सूत्रम् 365 // ( // 136 // ) से किंतं कालप्पमाणे, इत्यादि।गतार्थमेव, नवरमिह प्रदेशा: कालस्य निर्विभागाभागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् // 363 // तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वैकेन कालप्रदेशेन निष्पन्नः, द्विसमयस्थितिकस्तु द्वाभ्यामेवं यावदसङ्ख्येयसमयस्थितिकोऽसङ्ख्येयैः कालप्रदेशैर्निर्वृत्तः / परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति। प्रमाणता चेह प्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया॥३६४॥ विभागनिष्पन्नं तु समयादि। तथा चाह- समयावलियगाहा॥३६५॥ एतां च गाथां स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात्तन्निर्णयार्थं तावदाह से किं तं समए?, समयस्य णं परूवणं करिस्सामि, से जहाणामए तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पातके थिरग्गहत्थे दढपाणि पाय पास पिटुंतरोरुपरिणते तलजमलजुयल परिघ णिभबाहू चम्मेट्टग दूहण मुट्ठिय समाहयनिचियगत्तकाए लंघण पवण जइणवायामसमत्थे उरस्सबलसमण्णागए छए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतिं पडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमेत्तं ओसारेजा। तत्थ चोयए पण्णवयं एवं वयासी जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ?, नो इणमट्टेसमटे, कम्हा?, जम्हा संखेजाणं तंतूणं समुदयसमितिसमागमेणं पडसाडिया निप्पज्जइ, उवरिलंमि तंतुंमि अच्छिण्णे हिडिल्ले तंतू ण छिज्जड़, अण्णंमिकाले उवरिल्ले तंतू छिज्जइ, अण्णंमि काले हिडिल्ले तंतू छिज्जति, तम्हा से समए न भवति / एवं वयंतं पण्णवगं चोयए एवं वयासि - जेणं कालेणं ते ®चम्मेठ्ठग। 0 समाहतनिचितगत्तकाए। 0 लंघण...समत्थे' इति पाठो 'उरस्स...गए' इति पाठस्य पश्चाद्वर्तते। 0 ती। 9 इणढे। 0 एगा' इत्यधिकम्। Oफ© यं। 7 सी। प्रदेशनिष्पन्नम्। 1.3.3.2 विभा०नि०। समयावलिकादि विभागनिष्पन्नम्। सूत्रम् 366 1.3.3 कालप्रमाणम्। 1.3.3.2 समयप्ररूपणा। // 277 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy