________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 276 // 1.3.3 कालप्रमाणम्। द्रष्टव्या। आयामविष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातम्, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता [1] उपक्रमः / दृश्या / तदेवं व्यवहारनयमतेनायाम विष्कम्भ बाहल्यैः प्रत्येकंसप्तरजुप्रमाणो घनोजातः / एतच्च वैशाखस्थानस्थितपुरुषाकार। 1.3 प्रमाणम्। सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं भावनीयम् / सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र द्रव्यादिचतुर्भेदाः सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः। तदियं सप्तरज्वा-8 सूत्रम् यामत्वात्प्रमाणाङ्गलतोऽङ्खयेययोजनकोटिकोट्यायता, एकप्रादेशिकी श्रेणिः / साच तयैवगुणिता प्रतरः / सोऽपि यथोक्त 363-365 श्रेण्या गुणितो लोकः / अयमपि सङ्खयेयेन राशिना गुणित: सङ्खयेया लोकाः, असङ्खयेयेन तु राशिना समाहतोऽसङ्खयेया लोकाः, अनन्तैश्च लोकैरलोकः / नन्वङ्गलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता, अलोकेन तुन प्रदेशनिष्पन्नम्। किञ्चित्प्रमीयत इति कथं तस्य प्रमाणता? उच्यते, यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, विभा०नि०। तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात् / तदेवम्, अंगुल विहत्थि रयणीत्यादि गाथा व्याख्याता। समाप्तं च क्षेत्रप्रमाणमिति // समयावलि३६१-६२॥ अथ कालप्रमाणमुच्यते कादि विभागसे किं तं कालप्पमाणे?, 2 दुविहे पण्णत्ते, तंजहा-पदेसनिप्पण्णे य विभागनिप्पण्णे ये ॥सूत्रम् 363 // ( // 134 // ) से किं तं पदेसणिप्फण्णे?, 2 एगसमयट्टितीए दुसमयट्टितीए तिसमयट्टितीए असंखेजसमयट्टिईए, सेतं पदेसनिप्पण्णे ॥सूत्रम् 364 // ( // 135 // ) से किं तं विभागनिप्पण्णे?, 2 समयाऽऽवलिय मुहत्ता दिवसअहोरत्त पक्ख मासा य / संवच्छर जग पलिया सागर ओसप्पि Oश्यते। 0 ताः। फ। 0 जाव दससमयट्ठिईए' इत्यधिकम् / 7 फ। |1.3.3.2 निष्पन्नम्। // 276 // 888888888880