SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 270 // से किंतं पमाणंगुले?,२ एगमेगस्स करण्णोचाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणि संठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवति॥ सूत्रम् 358 // - एतेणं अंगुलपमाणेणं छ अंगुलाइंपादो, दो पाया दुवालसअंगुलाई विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साइं गाउयं, चत्तारि गाउयाइंजोयणं ।सूत्रम् 359 // एतेणं पमाणंगुलेणं किं पओयणं?, एएणं पमाणंगुलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पन्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणंदाराणं तोरणाणंदीवाणं समुद्दाणं आयाम विक्खंभ उच्चत्तोव्वेह परिक्खेवा मविजंति // सूत्रम् 360 // से किं तं पमाणंगुले, इत्यादि। सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं प्रमाणाङ्गुलमथवा परमप्रकर्षरूपंप्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गुलम्, नातः परं बृहत्तरमङ्गलमस्तीति भावः। यदिवा स मस्तलोकव्यवहार राज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्याङ्गलं प्रमाणाङ्गलम् / एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यस्तद्वारेण निरूपयितुमाह- एगमेगस्सणं रण्णो, इत्यादि / एकैकस्य राज्ञः चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम् / तस्यैकैका कोटिरूत्सेधाङ्गुलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गुलम्, Oण' मिति न वर्तते। लेणी। 0ण। 0 संगुलाई। 7 ता। 0 वलीणं। (वलयाणं)' इत्यधिकम् / ॐ विक्खंभोच्चत्तोव्वेह। [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 358-360 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गुलप्रमाणम्। 1.3.2.2.1.3 प्रमाणाङ्गुलम्। // 270 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy