SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 269 // [1] उपक्रमः / शा० उपक्रमः। १.३प्रमाणम्। द्रव्यादिचतुर्भदा: चत्तारि रयणीओ; उत्तरवेउब्विया जहा सोहम्मे / आणत पाणत आरण अच्चुतेसु चउसुवि भवधारणिज्जा जह० अंगु० असं०, उक्कोसेणं तिण्णि रयणीओ; उत्तरवेव्विया जहा सोहम्मे / (4) गेवेजयदेवाणं भंते! के महालिया सरीरोगाहणा पन्नत्ता? गो०! गेवेज्जगदेवाणं एगे भवधारणिज्जए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं दो रयणीओ। (5) अणुत्तरोववाइयदेवाणं भंते! के महालिया सरीरोगाहणा पन्नत्ता? गोयमा! अणुत्तरोववाइयदेवाणंएगे भवधारणिज्जए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं एक्कारयणी॥सूत्रम् 355 // से समासओ तिविहे पण्णत्ते / तंजहा- सूई अंगुले पयरंगुले घणंगुले। अंगुलायता एगपदेसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले ॥सूत्रम् 356 // ___ एएसिणं सूचीअंगुल पयरंगुल घणंगुलाणं कतरे कतरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा? सव्वत्थोवे सूई अंगुले, पयरंगुले असंखेनगुणे, घणंगुले असंखेनगुणे। सेतं उस्सेहंगुले ॥सूत्रम् 357 // __व्यन्तरज्योतिष्काणामसुरकुमारवद्भावनीया॥३५३-५४॥वैमानिकानामपि तथैव / नवरं सौधर्मेशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलोक लान्तकयो: पञ्च, महाशुक्र सहस्रारयोश्चत्वारः, आनत प्राणतारणाच्युतेषु त्रयः, ग्रैवेयकेषु द्वौ, उत्तरवैक्रिया तु न वाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावादेवमुत्तरत्रापि। अनुत्तरविमानेषु त्वेको हस्तः। तदेवमेषामवगाहना सर्वाऽप्युत्सेधाङ्गुलेन मीयते // 355 // एतच्च सूची प्रतर घनभेदात्त्रिविधमात्माङ्गुलवद्भावनीयम् / उक्तमुत्सेधाङ्गुलम् // ३५६-५७॥अथ प्रमाणाङ्गुलं विवक्षुराह ग। (r) इदं पदं न वर्तते। (c) शरीरगे पं०। 7 दुन्नि। 7 एगा रयणी उ। 0 एगंगुलायया। (c) 'गैवेयकेष्वि'त्यधिकम् / सूत्रम् 353-357 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गलप्रमाणम्। 1.3.2.2.1.2 उत्सेधागल प्रयोजनम्। वाणव्यंतरज्योतिषसौधर्मादीनां शरीरावगाहना तथा सूचिप्रतरघनाङ्गलाल्पबहुत्वम्। // 262 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy