________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 268 // अंगु० असं० / पज्जत्तयग० पुच्छा, गो! जह० अंगु० संखे०, उक्कोसेणं तिन्नि गाउयाई॥सूत्रम् 352 // तत्रौघिकपदे देवकुर्वादिमनुष्याणामुत्कृष्टा त्रीणि गव्यूतानि १।वात पित्त शुक्र शोणितादिषु सम्मूर्छितमनुष्याणामुत्कर्षतोऽप्यङ्गलासङ्घयेयभाग एव, ते ह्येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव म्रियन्ते। अत एव पर्याप्तापर्याप्तचिन्ताप्यत्र न कृता अपर्याप्तत्वादेवैषामिति 2 / एवं सामान्यतो गर्भजानां ततोऽपर्याप्तानां पर्याप्तानां च भावना कार्या / तदेवं पञ्चसुल स्थानेषु मनुष्याणामवगाहना प्रोक्ता / / 352 // वाणमंतराणं भवधारणिज्जा उत्तरवेउब्विआय जहा असुरकमाराणंतहा भाणियव्वं / / सूत्रम् 353 // जहा वाणमंतराणं तहा जोतिसियाणं / सूत्रम् 354 // (1) सोहम्मयदेवाणं भंते! के महालिया सरीरोगाहणा पन्नत्ता? गोयमा! दुविहा प० / तं० भवधारणिज्जा य उत्तरवेउब्विया य। तत्थ णंजा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ। तत्थ णंजा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं जोयणसतसहस्सं / (2) जहा सोहम्मे तहा ईसाणे कप्पे वि भाणियव्वं / (3) जहा सोहम्मयदेवाणंपुच्छा तहा सेसकप्पाणं देवाणंपुच्छा भाणियव्वा जाव अच्चुयकप्यो।सणंकुमारे भवधारणिज्जा जह० अंगु० असं०, उक्कोसेणं छ रयणीओ; उत्तरवेउब्विया जहा सोहम्मे / जहा सणंकुमारे तह माहिदे | बंभलोग लंतएसु भवधारणिज्जा जह० अंगुल० असं०, उक्को० पंच रयणीओ; उत्तरवेउव्विया जहा सोहम्मे / महासुक्कसहस्सारेसु भवधारणिज्जा जहन्नेणं अंगु० असं०, उक्कोसेणं 0ग0ये' त्यधिकम्। 0 ब्वा। 0 णवि। उम्मेकप्पेदेवाणं। 0 इदं पदं न वर्तते। 0 एतेषां त्रिपदानां स्थाने 'एवं' इति वर्तते। ©'वि भाणियव्वा, बंभलंतगेसु...' इति पाठो वर्तते। [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् |353-357 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमलप्रमाणम्। 1.3.2.2.1.2 उत्सेधाङ्गल प्रयोजनम्। वाणव्यंतरज्योतिषसौधर्मादीनां शरीरावगाहना तथा सूचिप्रतरघनाङ्गलाल्पबहुत्वम्। // 268 //