SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। १.३प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 267 // दु क्षेत्रप्रमाणम्। सम्मूछेनजपदे 4 पर्याप्तसम्मूछेनजपदे 5 च धनुःपृथक्त्वम्, शेषपदद्वयेऽङ्गलासङ्घयेयभाग: 6-7 / तदेवं स्थलचरेषु [1] उपक्रमः। त्रिविधेष्वप्यवगाहना चिन्तिता / एवं खचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमंत्रापर्याप्तसम्मूछेजापर्याप्तगर्भजलक्षणस्थानद्वय उत्कृष्टावगाहना प्रत्येकमङ्गुलासङ्खयेयभागः,शेषेषु पञ्चसुस्थानेषु धनुःपृथक्त्वम् / तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रिय- द्रव्यादिचतुर्भेदाः शामवगाहुनां निरूप्य सङ्ग्रहं कुर्वन्नाह- एत्थ संगहणिगाहाओ भवंति, तंजहा- जोअणसहस्स गाउअपुहुत्त तत्तो अजोयणपुहत्तं। सूत्रम् 352 हत्तं समुच्छिम होइ उच्चत्तं ॥१॥सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टावगाहना योजनसहस्रमेव न परतः, सम्मूछेजचतुष्पदानांतुगव्यूतपृथक्त्वमेव, सम्मूर्च्छजोरः परिसर्पाणांयोजनपृथक्त्वमेव, सम्मूछेजभुजपरिसर्पखचरलक्षण- 1.3.2.2.1 विभागनिष्पन्नयोर्द्वयोःप्रत्येकं धनुः पृथक्त्वमेवेति / तदेवं सम्मूर्च्छजविषयः सङ्ग्रहः कृतः॥१०१॥अथ गर्भजविषयं तं कुर्वन्नाह- जोअणसहस्स छग्गाउआइंतत्तो य जोअणसहस्सं गाउयपुहत्त भुयगे पक्खीसु भवेधणुपुहत्तं ॥१।।गर्भजानांजलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाहवगाहना योजनसहस्रमेव, गर्भजचतुष्पदानां षडेव गव्यूतानि, गर्भजोर:परिसर्पाणां योजनसहस्रम्, गर्भजभुजगानां गव्यूतपृथक्त्वम्, गर्भजपक्षिणां धनुःपृथक्त्वमिति // 102 // इदंगाथाद्वयं क्वचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वाच्च लिखितम् // 351 // अथ मनुष्याणामवगाहना प्रोच्यते, (1) मणुस्साणं भंते! के महालिया सरीरोगाहणा पन्नत्ता? गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं तिन्नि गाउयाई। (2) सम्मुच्छिममणुस्साणं जाव गोयमा! जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०। (3) गब्भवक्त्रंतियमणुस्साणंजाव गोयमा! जह० अंगु० असं०, उक्कोसेणं तिन्नि गाउयाइं। अपज्जत्तगगब्भवक्वंतियमणुस्साणं पुच्छा, गो०! जह० अंगु० असं०, उक्कोसेण वि 7 (प्य)' इत्यधिकम् / ॐ योजणपुहुत्तं। हु। 7 सम्मूर्च्छनज...। 7 हु। ®तु। 0 सा। (c) 'गब्भ...तिन्नि गाउयाई' इति पाठो न वर्तते। मङ्कलप्रमाणम्। 1.3.2.2.1.2 उत्सेधाङ्गल प्रयोजनम्। मनुष्याणा शरीरावगाहना। // 267 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy